SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर- गामपवेसे वामा अमुहकरा दाहिणी मुहा 'भणिया। पिट्ठीए हाणिकरी लाभकरी समुही छीआ ॥२४॥ | प्रमाविनी. स्तोत्र- ततो राज्ञा हारः स्वकोशे स्थापितः । पुनरपरमुहूर्ते भाण्डागाराद् नृपेण हार आनायितः । भाण्डागारिणा/8! ॥१०॥ तत्र विलोक्य राज्ञोऽग्रे विज्ञप्तम्-राजेन्द्र ! तत्र हारो नास्ति, केनापि गृहीतः । नृपः पाह-कोऽन्योऽत्र मुमूर्ष-8 हरायाति ? 'भाण्डागारिणा उक्तम्-वेदहं जानामि तदा दिव्यं करोमि, शपथान् वा । मन्त्री प्राह राज्ञोऽग्रे-8 " अविमृश्य कृतं कार्य पश्चात्तापाय जायते" ॥२५॥ ततो मन्त्रिवचनाद् नृपः पटई दापयामास । पथादेववल्लभहारस्य यः शुद्धिं कथयिष्यति । संतुष्ट नृपतिस्तस्मै दास्यति ग्रामपञ्चकम् ॥२६॥ इत्युच्चारणपूर्वक सप्त दिनानि सर्वत्र सेवकैः पटहो दत्तः, परं केनापि वाद्यमानो न स्थापितः । ततो 8 18राज्ञा ज्योतिर्विदः पृष्टाः। ते प्रोचुः-राजन् ! हारो न पश्यति । पुनस्तत्रैको भूमिदेवनामा कोविदो वसति, 8| "समाकार्य नृपः पृष्टवान् हारलाभम् । राजेन्द्र ! अब रात्रौ विलोक्य कथयिष्यामि । तदिनं दत्त्वा प्रातराहूतः । ग्रामप्रवेशे वामा अशुभकरा, दक्षिणा शुभा भणिता । पृष्ठौ हानिकरी, लाभकरी संमुखा क्षुता ॥ १ क-पुस्तके नाम्त्येषा गाथा। २ क. नृपो हारमानाययामास । ३ क राजन् ! हारो दृश्यमानस्तत्र नास्ति । ४ क. भाण्डागारिकेण। ५ क. मन्त्रिणः प्रोचुः राज्ञोऽग्रे-अज्ञात्वा ॥१०॥ कस्यापि न वाच्यम् । ६ क-पुस्तके अस्य उतरार्धमेवम्-"न पतन्याऽऽपदाम्भोधौ विमृश्य कार्यकारकाः। ७ क. तेन पटहं मन्त्रिवचनाद् नृपो । 18 ८ क, वाद्यमानः स न स्पृष्टः। ९ अशिष्टोऽयं प्रयोगः--दृश्यते, इति स्यात् । * क. यास्यति । १० क. भुर्देवनामा कश्चिद् विज्ञो। ११ क. तमाकार्य। SOH OOOoooo 0000000000000000000000000000000000000 कल Jain Education International For Private & Personal Use Only 121 www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy