________________
000000000000000
1000000000000000000000000000000000000000
धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं 'धनान्यजयध्वम् " ॥३२॥ तावता तयोः पुत्रो जातः, हर्षोऽभूत् । यतः"संसारभारखिन्नानां तिस्रो विश्रामभूमयः । अपत्यं च कलत्रं च सतां संगतिरेव च" ॥३३॥ यावता पुत्रो वार्षिकोऽभूत् तावता बालरोगेण मृतः, मातुर्महादुःखं जातम् । उक्तम्"नारीणां प्रिय आधारः स्वपुत्रस्तु द्वितीयकः। सहोदरस्तृतीयस्स्याद आधारत्रितयं भुवि" ॥३४॥ स्त्रीणामाधारः पुत्रः स्यात्-मनोनिवृतिकारणम् । पुत्रं विना भृशं दुःखिनी जाता। यतः"ग्रामे वासो दरिद्रत्वं मूर्खत्वं कलहो गृहे । पुत्रैस्सह वियोगश्च दुस्सहं दुःखपञ्चकम्" ॥३५।।
ततः भियं पति पत्नी पाह-अत्रागमने तादृय धनप्राप्ति ऽभूत, पुत्रोऽपि विपन्नः । “लाभमिच्छतो मूलहा-8 हानिरायाता" तेन धर्मवतां ग्रामे वसनं न युक्तम् । यतः
"यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः । न सन्ति धर्मकर्माणि न तत्र "पुरि संव्रजेत् ॥३६॥ तथा च-8| १ क-पुस्तके श्लोकद्वयमधिकमेवम्-गगनमिव नष्टतारं शुष्कमिव सरः श्मशानमिव रौद्रम् । अप्रियदर्शनरूपं भवति गृहं धनविहीनस्य "॥8 " शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न च राजन्ति सर्वे वित्तविहीनस्य पुरुषस्य" ॥२ क. अभूद् दारिद्येऽपि । ३ क. हानि-। ४ क. दिवसं वसेत् ।
0 00000000000000000
www.iainelibrary.org
For Private & Personal Use Only
Jain Education Intem 121