SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 000000000000000 1000000000000000000000000000000000000000 धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं 'धनान्यजयध्वम् " ॥३२॥ तावता तयोः पुत्रो जातः, हर्षोऽभूत् । यतः"संसारभारखिन्नानां तिस्रो विश्रामभूमयः । अपत्यं च कलत्रं च सतां संगतिरेव च" ॥३३॥ यावता पुत्रो वार्षिकोऽभूत् तावता बालरोगेण मृतः, मातुर्महादुःखं जातम् । उक्तम्"नारीणां प्रिय आधारः स्वपुत्रस्तु द्वितीयकः। सहोदरस्तृतीयस्स्याद आधारत्रितयं भुवि" ॥३४॥ स्त्रीणामाधारः पुत्रः स्यात्-मनोनिवृतिकारणम् । पुत्रं विना भृशं दुःखिनी जाता। यतः"ग्रामे वासो दरिद्रत्वं मूर्खत्वं कलहो गृहे । पुत्रैस्सह वियोगश्च दुस्सहं दुःखपञ्चकम्" ॥३५।। ततः भियं पति पत्नी पाह-अत्रागमने तादृय धनप्राप्ति ऽभूत, पुत्रोऽपि विपन्नः । “लाभमिच्छतो मूलहा-8 हानिरायाता" तेन धर्मवतां ग्रामे वसनं न युक्तम् । यतः "यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः । न सन्ति धर्मकर्माणि न तत्र "पुरि संव्रजेत् ॥३६॥ तथा च-8| १ क-पुस्तके श्लोकद्वयमधिकमेवम्-गगनमिव नष्टतारं शुष्कमिव सरः श्मशानमिव रौद्रम् । अप्रियदर्शनरूपं भवति गृहं धनविहीनस्य "॥8 " शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न च राजन्ति सर्वे वित्तविहीनस्य पुरुषस्य" ॥२ क. अभूद् दारिद्येऽपि । ३ क. हानि-। ४ क. दिवसं वसेत् । 0 00000000000000000 www.iainelibrary.org For Private & Personal Use Only Jain Education Intem 121
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy