SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उपसर्ग हरस्तोत्र ॥ ११ ॥ तद्वाक्याद् राज्यगवेण गजनिमीलिकां विधाय राज्यं करोति । परम् "स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । 'उत्पाव्य टिट्टिभिः पादौ शेते भङ्गभयाद् भुवः ||२९|| इतश्च तत्रैव पुरे पासदत्तश्रेष्ठी महाश्रावको भार्याप्रियश्रीयुतो वसन् कर्मयोगेन निर्धनो जातः । ततो नगरं मुक्ता आसने श्रीवासग्रामे बहुकौटुम्बिकनिघा से वसति । सुखेन निर्वाहं करोति । यत उक्तम्“नत्रमन्नं नवं शाकं सुगन्ध्याऽऽज्यं दधीनि च । स्तोकव्ययादिह ग्रामे क्रियते मिष्टभोजनम् " ||३०|| परं तत्र बहुपक्रमकरणेऽपि धनं नोत्पद्यते । यतः - Jain Education International "यत्र तत्रापि यातानां पूर्वकर्म सहानुगम् । देशान्तरं न याति स्म 'श्रुत्वाऽबलावचः कृती” ॥३१॥ धनं विना महत्त्वमपि न स्यात् । यतः - " धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति । १ क, उत्क्षिप्य । २ क. पार्श्वदत्त । ३ क. वसति । ४ क -पुस्तके इतोऽधिकमिदम्-यतः- “दुस्थो राजसुतः करोत्यधिकृतं चौर्यै after पोलं मिक्षां विप्रजनो विजातिरपरो वासेषु भृत्यक्रियाम् । इभ्यो भूषण - कूप्यविक्रयविधि भिक्षां च नीचस्त्वयं अन्येषां हलखेटनं च कृषिकः कार्पासकर्माऽबला ॥ ( कार्पासकर्म सूत्रकर्तनम् ) ५क. उक्तं च । ६ क. लभ्यते । ७ क - पुस्तकेऽधिकांऽयं श्लोकः " तरुणं सर्वपशाकं नवोदनं पिच्छलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति " ८ क. बालवचः कृतम् । ९. क. जना । For Private & Personal Use Only प्रभाविनी. ॥११॥ www.jainelibrary.org.
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy