________________
उपसर्ग हरस्तोत्र
॥ ११ ॥
तद्वाक्याद्
राज्यगवेण गजनिमीलिकां विधाय राज्यं करोति । परम्
"स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । 'उत्पाव्य टिट्टिभिः पादौ शेते भङ्गभयाद् भुवः ||२९|| इतश्च तत्रैव पुरे पासदत्तश्रेष्ठी महाश्रावको भार्याप्रियश्रीयुतो वसन् कर्मयोगेन निर्धनो जातः । ततो नगरं मुक्ता आसने श्रीवासग्रामे बहुकौटुम्बिकनिघा से वसति । सुखेन निर्वाहं करोति । यत उक्तम्“नत्रमन्नं नवं शाकं सुगन्ध्याऽऽज्यं दधीनि च । स्तोकव्ययादिह ग्रामे क्रियते मिष्टभोजनम् " ||३०|| परं तत्र बहुपक्रमकरणेऽपि धनं नोत्पद्यते । यतः -
Jain Education International
"यत्र तत्रापि यातानां पूर्वकर्म सहानुगम् । देशान्तरं न याति स्म 'श्रुत्वाऽबलावचः कृती” ॥३१॥ धनं विना महत्त्वमपि न स्यात् । यतः -
" धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति ।
१ क, उत्क्षिप्य । २ क. पार्श्वदत्त । ३ क. वसति । ४ क -पुस्तके इतोऽधिकमिदम्-यतः- “दुस्थो राजसुतः करोत्यधिकृतं चौर्यै after पोलं मिक्षां विप्रजनो विजातिरपरो वासेषु भृत्यक्रियाम् । इभ्यो भूषण - कूप्यविक्रयविधि भिक्षां च नीचस्त्वयं अन्येषां हलखेटनं च कृषिकः कार्पासकर्माऽबला ॥ ( कार्पासकर्म सूत्रकर्तनम् ) ५क. उक्तं च । ६ क. लभ्यते । ७ क - पुस्तकेऽधिकांऽयं श्लोकः " तरुणं सर्वपशाकं नवोदनं पिच्छलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति " ८ क. बालवचः कृतम् । ९. क. जना ।
For Private & Personal Use Only
प्रभाविनी.
॥११॥
www.jainelibrary.org.