SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ हा लघुत्तिः उपसर्गहर-माप्नुवन्ति दुःख-दौर्गत्यम्-इत्यक्षरार्थः । स्तोत्र- 18 वृद्धाम्नायश्चायम् - ॥५॥ीकारोदरे नाम आलिख्य बहिरष्टदलाब्जे अष्टौ टीकारा देयाः, उपरि ईकारेण त्रिगुणेन वेष्टनीयम् ।। एतद् यन्त्रं सुरभिद्रव्यैलिखित-ॐ ही हूँ नमो अरिहन्ताणं हुं नमः, अम्लानाष्टोत्तरसहस्रपुष्पैरचितं पञ्चरत्नगर्भ | कुमारीसूत्रग्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं स्यात् । तथा मायाबीजगर्भ नाम कृत्वा, बहिरष्ट-18| |दलेषु ॐ ह्री श्री इत्यक्षराणि प्रत्येकं न्यस्य हीकारेण त्रिगुणेन वेष्टितम्, पूर्वोक्तमन्त्रेण अर्चितं मृतवत्सा-81 8|स्त्रीणामपत्यपाणदं स्यात् । 8 तथा हम्ल्टमध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ यूँ ही प्रत्येकं दवा उपरि श्रीकारेण त्रिधा वेष्टयेत् ।।४। पूर्वोक्तमन्त्रेणार्चितं मृतवत्सास्त्रीणामपत्यप्राणदं स्यात् । ४ तथा मध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ , बाह्ये षोडशस्वरैरीवेष्ट्य उपरि च ॐ ही ही ऐ क्षी चामुण्डे स्वाहा इत्यक्षरैवलयं पूरयित्वा हीकारेण वेष्टयेत् । यन्त्र कुङ्कम-गोरोचनया लिखित्वा बालानां ग्रहपीडां निवार-४| १ पुस्तके तु स्वरवैष्ठ्य । porCOOOOOOFROC000000000000000WOO00000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy