________________
0000000000
यति, केषांचिद् भूतातिभयं निषेधयति । 18! तथा ॐ ह्री श्री इत्यक्षरत्रयान्तरितं नाम कृखा बाह्ये षोडशदलाब्जे प्रत्येक ही श्री देयम् । उपरि चा8
क्षिप ॐ स्वाहा इति मन्त्रेण सर्वतो वेष्ट्यम् , ततत्रिगुणमायया वेष्ट्यम् । इदं पूर्वोक्तमन्त्रयुक्त्यार्चितं दुर्भ-18 गानां सौभाग्यं करोति, अपस्मारादिपीडा याति । परं गुरुपूजापूर्व सर्वत्र प्रवृत्तिः कार्या, अन्यथा न सिद्धिः, 8 8| उक्तक्रमलोपात्-पादलिप्तगुरोर्वचः। इति तृतीयगाथार्थः ॥
तुर्यगाथामाहतुह सम्मत्ते लद्धे चिन्तामणि-कप्पपायवऽभाहिए। पावति अविग्घेणं जीवा अयरामरं ठाणं ॥४॥ है। पानुवन्ति अविघ्नेन जीवा अजरामरस्थानम्, क्व सति ? तव सम्यक्त्वे चिन्तामणि-कल्पपादपाभ्यधिक है। पलब्धे सति-इति गाथार्थः ॥
अत्र आम्नायः
आदौ पार्श्वनाथं परिकल्प्य, दक्षिणे धरणेन्द्रम्, वामे पद्मा संकल्प्य उपरि ब्रह्माणम्-अधोऽङ्गनानामानि 18 * तब सम्यक्त्वे लब्धे चिन्तामणि-कल्पपादपाभ्यधिके । प्राप्नुवन्ति अविघ्नेन जीवा अजरामरस्थानम् ॥ ४ ॥
000000000000000000
00000000000
Jain Education Inter
nal
For Private & Personal Use Only
www.jainelibrary.org