________________
उपसर्गहरस्तोत्र॥ ६॥
संकल्प्य वलकं दवा, उपरि अष्टदलाब्जं प्रत्येकं ॐ ह्रीं श्रीं अर्ह, नमिऊण, पास, विसहर, वसह, जिण, फुलिंग, ही नमः - आलिख्य बाधे षोडश विद्यानामेकैकस्वरयुतं षोडशदलं लिखित्वा उपरि चतुर्विंशतिदलाब्जं मरुदेव्यादियुक्तमालिख्य ड्रीकारेणऽऽवेष्ट्यम् । ग्रह - दिक्पालाख्याऽन्वितं सुरभिद्रव्यैरालिख्य सुरभि - पुष्पैर्नित्यं नियमतः पूजनीयम् । लघुदेवकुलमिदं सर्वार्थसाधकम् ।
पूजा मन्त्र: पूर्वोक्त एव गुरुमुखाद् ज्ञेयः, गुरवो भोगाऽकार्याः । इति तुर्यगाथार्थः ॥ इदानीं स्तुतेरुपसंहारमाह :
Jain Education International
+इअ संधुओ महायस ! भत्तिभरनिव्भरण हिअयेण । ता देव ! दिज बोहिं भवे भवे पासजिणचंद ! ||५|| इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन, यस्मादेवं तस्माद् देव ! ददासि तं 'मम' इत्यध्याहार्यम् । बोधिं सम्यक्त्वम्, कुरु भवे भवे हे पार्श्वजिनचन्द्र ! - इत्यक्षरार्थः ।
'अत्रापि गुर्वाम्नाय :
प्रथमं 'डं देव हं दत्त क्षि' इति नाम दत्त्वा बहिः पुकारं ( 2 ) संपुटं कृत्वा तद्रहिः पोडशस्वरैर्वेष्टयित्वा | + इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । तस्माद् देव ! दद्या बोधिं भवे भवे पार्श्वजिनचन्द्र ! ||५||
For Private & Personal Use Only
लघुवृत्ति:
॥ ६ ॥
www.jainelibrary.org