SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 18/प्रभाविनी. स्तोत्र उपसर्गहर नृपतिबहुमानं भोजनं च प्रधानं भवति 'धनगम्यं शुद्धपात्रेषु दानम् । हय-गज-नरयानं भावतो गीतगानं शमिह सुरसमानं पूर्वपुग्यपमाणम् ॥१८२॥8| ॥३८॥ प्रियङ्करस्य सर्वेऽपि मानं ददति । यतः "राजमान्यं धनाढयं च विद्यावन्तं तपस्विनम् । रणे शुरं च दातारं कनिष्ठो ज्येष्ठ उच्यते ॥१८३॥ ततः 'कियदिनैररिसूर-रणमुराख्यौ राज्याौ पुत्रावकस्माद्विपन्नी । राज्ञो महादुःखं जातम् । कस्यापि किमपि 18/चिन्तितं न स्यात् । यतः - रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त ! हन्त ! नलिनी गज उज्जहार ॥१८४॥ 8| राजलोकस्यापि चिन्ताऽभूत् । राजा समायां नोपविशति, मन्त्री प्रबोधपति-शोकेन किं स्यात् ? देवा-18| यित्तस्य वस्तुनः सर्वेषामेष एव मार्गों वर्तते । अलं खेदेन । "सगरचक्रिगः षष्टिसहस्रपुत्राः, सुलसाभाविकाया १ क. -ममानं । २ क. तीर्थयात्राविधानं । ३ क. सर्वोऽपि । ४ क. दत्ते । ५ क. राज्यमान्यं । ३ क. -द्भि। ७ क. हा मूलतः कमलिनी 18] ॥३८॥ 10. क. पुस्तके अधिका गाथा-एयं तं च तडागं गयघड बुडन्ति जस्स तीरस्मि । एसो विहिपरिणामी माझे मच्छ। खणिनि-एतत् तच्च 18| तटाकं गजघटा ब्रुडन्ति यस्य तीरे । एष विधिपरिणामो मध्धे मत्स्या खन्यन्ते ॥ ९ क. राजसभायां । १० क. यतः सगरस्य 00000000000000000000000000000000 00000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy