SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कृत्वा चैत्यवन्दनामकरोत् । नमस्कारा उदारा भणिताः । यथा8| कल्याणपादपवनं प्रभावभवनं रजःशमनम् । स्तौमि दयोद्धृतभुवनं पार्वजिनं 'सुरकृतस्तवनम् ॥१७७॥ ४. उपसर्गहरस्तवनं वनेऽपि स्मृतिपयं नयन्ति यके। अरि-केसरि-करि-शङ्का न स्यात् तेषां सुपुष्यवताम् ॥१७८॥है| सश्रीकं वसुधाधारं प्रभूतविषयापहम् । प्रगुणश्रीरुचिं वन्दे मध्याक्षरगुरुस्तुतं ॥१७९॥ जय जय पार्श्वजिनेश्वर ! नेश्वर इह कोऽपि तव गुणान् वक्तुं । बन्नामसुरमणिसमं रमणीयं श्रीदपदकमल ! ॥१८०॥ 18| इति स्तुत्वा स्वगृहे समागच्छन् प्रियङ्करो निम्बस्थकाकरुतं श्रुतवान् । तच्छब्दज्ञेन ज्ञातम् । काको मां ब्रूते, यथा18. निम्बवृक्षतलेऽत्रास्ति लक्षद्रव्यं करैखिभिः। नरोत्तम ! गृहाण त्वं भक्ष्यं मम समर्पय ॥१८१॥ तेन काकोपविष्टशाखाधस्ताद भूः खनिता । लोकाः कथयन्ति-किमर्थ खनसि ? तेनोक्तम्-गृहपूरणाय-18| हाइति सत्यमुक्त्वा तद् द्रव्य स्वगृहे समानीतम् । काकस्य दधि-कूरकरम्बो दत्तः । व्यवहारिवर्गेषु स विख्यातोऽभूत् ।। तितो राजा प्रियङ्करगुणोत्कर्ष श्रुत्वा हृष्टः, तमाकार्योक्तवान्-वारद्वयं त्वया सभायामागन्तव्यम् । राज्ञो मानं च जाती। 18स प्राकृतपुण्यमहिमा । यतः18| १ क. सं स्तवनं । ४ क. ते। ३ क. कमर्थ खानयति । ४ क. जातः । ooooooooooooooooooooooo Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy