SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रभाविनी. उपसर्गहर-8|स्वकार्य मुक्ला परकार्य 'कुर्वन्ति, यतःस्तोत्र- 8] "हुति' परकज्जनिरया निअकज्जपरम्मुहा सया सुअणा । चंदो धवलेइ महिं न कलंक अत्तणो फुसइ, ॥१४॥ ॥३१॥ तथा च नैषधे "याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमन गिरिभिर्न समुद्रैः"॥१४४॥|8| ततस्तेन कुमारेण मानितम् । चिन्ता न कार्या । ततश्चैत्राष्टाहिकायां कुमारो नव्यानासे श्रीपार्श्वनाथपतिमां 8| हामन्त्रयित्वा, तां पूजयिता, प्रदीपं कृत्वा, पुरतो पभोग्यं कुर्वन् उपसर्गहरस्तव गुणनं प्रतिदिनं मौनेन पञ्च-81 शतीवारं करोति । अष्टमे दिने व्यन्तरो बालकरूपेण ध्यानभाय 'समागतः कथयति-मां सीदन्तं रक्ष रक्ष-खं कृपा 8| हवानसि । दशाङ्गुलीमुखे लिपति तथापि न जल्पति । पुनः स युवा जातः, वक्ति च-एनं बवा 'समुद्रे क्षेप-18| यामि' इत्युत्पाटितः । स प्रियङ्करो ध्यानान्नैव चचाल । ततः स एव वृद्धरूपो जातः, शतहस्तममाणः, पलि-18 तशीर्षकूर्ची वदति-अहं नन्दीश्वरे यात्रां कतुं गच्छन्नस्मि, त्वमपि सार्ये समागच्छ, यया यात्रां कारयामि ।।8 कुमारो दध्यौ-देवानां पलितानि न स्युः, मानवानां तत्र गमने सानिध्यं विना शक्तिर्न स्यात्, स एव दुष्टव्य | ॥३१॥ 18 १ क. 'करोति' न शुद्धमिदम् । २ भवन्ति परकानिरताः निजकार्यपराङ्मुखाः सदा सुजनाः । चन्द्रो धवलयति महिं न कलङ्कमात्मनः सृशति ॥ ३ क, मण्डयित्वा । ४ क. दीपं । ५ क. भाग। ६ क. कृत्वा । ७ क. -न-1 ८ क. आगतः। ९ क. क्षिपामि । ooockoo000000000 OOOONORo0000OOTO0000000000000000000ood 00000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy