SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शरीरं भनक्ति, पुरुषस्त्रीणां परस्परं वेषपरावर्त करोति । तदा धनदत्तेनाऽचिन्ति-लक्षधनव्ययोऽस्मिन्नावासे कृतः,हूँ| 18|स मुधा गतः । धनदत्तश्चिन्तातुरो बहिरे 'उट्टलके उपविष्टः, प्रियङ्करेण दृष्टः, श्यामसुखत्वात् पृष्टश्च । श्रेष्ठिना प्रोक्तम्-8| चिंता दहइ सरीरं रोगप्पची य चित्तविन्भमो। चिंताए दुबलतं सहाणं होइ निण्णासो ॥१४०॥ 8 कुमारेणोक्तम्-किं चिन्तया? यतः-- 18] जे चिअ विहिणा लिहिअंतं चिअपरिणमइ सयललोअस्स । इति जाणिऊण धीरा विहुरे विन कायरा हुंति ॥१४१॥gi तथापि चिन्तां त्वं कथय । तेन स्वगृहस्वरूपं प्रोक्तम् । कमप्युपायं यदि वेत्सि तदा कुरु । त्वं धर्मवानसि,8| ४/परोपकार्यसि, यतः - "विरला जाणंति गुणा विरला पालन्ति निद्धणे नेहं । विरला परकज्जकरा परदुक्खे दुक्खिया विरला ॥१४२॥18॥ . प्रियङ्करः माह-अत्रोपायकरणे दिनाष्टकं लगति, अधुना तु मम कार्यमस्ति । इभ्य आह-उत्तमाः ।। १ क. भाषायाम-ओटले। २ चिन्ता दहति शरीरं रोगोत्पत्तिश्च चित्तविभ्रमः, चिन्तया दुर्बलत्वं सुखानां ( शुभानां ) भवति निर्णाशः ।। ३ क. निदानासो अब्भुक्खा य (निद्रानाश:-अबुभुक्षा च)। ४ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा 8 विधुरेऽपि न कतरा भवन्ति ॥ ५ विरला जानन्ति गुणान् विरला: पालयन्नि निर्धने स्नेहम् । विरलाः परकायकराः परदुःखे दुःखिता विरलाः ॥ ६ क.न। ७क. स्व-1८ क.-स्तु । उपस० १६ 0000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy