________________
उपसर्ग हर
स्तोत्र॥ ३० ॥
लक्ष्मीकरः " क्षीरवृक्षः कण्टकी शत्रुभीमदः । अपत्यन्नः फलं तस्मादस्य काष्ठमपि त्यजेत् ॥ १३७ ॥ मूर्खा -ऽधार्मिक-पाखण्डि(पंडि ) - 'पतितानां च रोगिणाम् । 'क्रोधिनं त्यज दृप्तानां प्रातिवेश्विकतां त्यजेत् ॥ १३८ ॥ प्रथमा - न्यामवद्वित्रिप्रहरसम्भवात् । छाया वृक्ष-ध्वजादीनां सदा दुःखप्रदायिनी ॥ १३९ ॥
कियद्भिर्दिनैरावासो निष्पन्नः । वर्षमुहूर्ते गृहमध्ये वामभागे श्रीदेवालयं संस्थाप्य, देवपूजां विधाय श्रो घवात्सल्यदीनोद्धारं कृत्वा च धनदत्तः सपरिवारः 'स्वनव्यावा से वासं चकार । दिनत्रयं जातम् । चतुर्थदिवसे रात्रौ धनदत्तो गृहमध्ये सुखेन सुप्तः, प्रातः प्रबुद्धः, आत्मानमङ्गणे पल्यङ्के सुतं पश्यति । आकाशं तारकैः पुष्पितं च दृष्टम् । धनदत्तः सविस्मयं प्राप्तः । द्वितीयदिनेऽपि नमस्कारेष्टदेवस्मरणपूर्वकमपवरके कपाटद्वयं दत्वा सुप्तः । प्रातस्तथैव स्वं वहि: 'पश्यति । चिन्तातुरः सञ्जातः । तृतीय दिनेऽपि 'कपाटं उद्घाय सुप्तः, तथैव जातम् भृशं मनसि खिन्नः । यः "कोऽपरोऽपि कुटुम्बमध्ये तत्र स्वपिति, सोऽप्यङ्गणे प्रातर्दृश्यते । ते सर्वेऽपि भीताः आवासमध्ये कोऽपि न स्वपिति । धनदत्तेन ज्ञातम् एव आवासो दुष्टव्यन्तराधिष्ठितो जातः । मन्त्रविदोऽने के पृष्टाः । सर्वेऽपि मन्त्रोपचारं पद कुर्वन्ति, तदा विशेषतो व्यन्तरः कुपितः । आवासमध्ये गतानां मनुष्याणां
1
Jain Education International
१ क. लक्ष्मीनाशकरः । २ क. एषां । ३ क. पतव (१)गणे । ४ क. क्रोधिनां । ५ क. रादि । ६ क. नवीन वासे । ७ क. विस्मितः । ८ क. दर्शयामास । ९ क. धूपोद्ग्राहं विधाय । १० क. कोऽपि । ११ क. गत्वा मुत्रपटिं भमुक्ति (?)
For Private & Personal Use Only
प्रभाविनी.
॥३०॥
www.jainelibrary.org