SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उपसर्ग हर स्तोत्र॥ ३० ॥ लक्ष्मीकरः " क्षीरवृक्षः कण्टकी शत्रुभीमदः । अपत्यन्नः फलं तस्मादस्य काष्ठमपि त्यजेत् ॥ १३७ ॥ मूर्खा -ऽधार्मिक-पाखण्डि(पंडि ) - 'पतितानां च रोगिणाम् । 'क्रोधिनं त्यज दृप्तानां प्रातिवेश्विकतां त्यजेत् ॥ १३८ ॥ प्रथमा - न्यामवद्वित्रिप्रहरसम्भवात् । छाया वृक्ष-ध्वजादीनां सदा दुःखप्रदायिनी ॥ १३९ ॥ कियद्भिर्दिनैरावासो निष्पन्नः । वर्षमुहूर्ते गृहमध्ये वामभागे श्रीदेवालयं संस्थाप्य, देवपूजां विधाय श्रो घवात्सल्यदीनोद्धारं कृत्वा च धनदत्तः सपरिवारः 'स्वनव्यावा से वासं चकार । दिनत्रयं जातम् । चतुर्थदिवसे रात्रौ धनदत्तो गृहमध्ये सुखेन सुप्तः, प्रातः प्रबुद्धः, आत्मानमङ्गणे पल्यङ्के सुतं पश्यति । आकाशं तारकैः पुष्पितं च दृष्टम् । धनदत्तः सविस्मयं प्राप्तः । द्वितीयदिनेऽपि नमस्कारेष्टदेवस्मरणपूर्वकमपवरके कपाटद्वयं दत्वा सुप्तः । प्रातस्तथैव स्वं वहि: 'पश्यति । चिन्तातुरः सञ्जातः । तृतीय दिनेऽपि 'कपाटं उद्घाय सुप्तः, तथैव जातम् भृशं मनसि खिन्नः । यः "कोऽपरोऽपि कुटुम्बमध्ये तत्र स्वपिति, सोऽप्यङ्गणे प्रातर्दृश्यते । ते सर्वेऽपि भीताः आवासमध्ये कोऽपि न स्वपिति । धनदत्तेन ज्ञातम् एव आवासो दुष्टव्यन्तराधिष्ठितो जातः । मन्त्रविदोऽने के पृष्टाः । सर्वेऽपि मन्त्रोपचारं पद कुर्वन्ति, तदा विशेषतो व्यन्तरः कुपितः । आवासमध्ये गतानां मनुष्याणां 1 Jain Education International १ क. लक्ष्मीनाशकरः । २ क. एषां । ३ क. पतव (१)गणे । ४ क. क्रोधिनां । ५ क. रादि । ६ क. नवीन वासे । ७ क. विस्मितः । ८ क. दर्शयामास । ९ क. धूपोद्ग्राहं विधाय । १० क. कोऽपि । ११ क. गत्वा मुत्रपटिं भमुक्ति (?) For Private & Personal Use Only प्रभाविनी. ॥३०॥ www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy