SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ P 'आत्मभिहास्यं कृतम्, तदा न 'युक्तं कृतम् । यतः हास्यान्महान्तो लघवो भवन्ति, हास्याद् वनाको (?) वनितां च मुक्तवान् । ज्ञानं गतं क्षुल्लवरस्य हास्यात्-"हास्यात् स्वकीया रिपवो भवन्ति ॥९०।। ताभिः स्वभगिनी क्षामिता । सा वक्ति-भवतीनां किमपि दूषणं नास्ति, मम पाक्कृताऽशुभकर्मणः फलम् । |ता आहुः-अस्माभिस्तदा सुधा धनगर्वेण खमपमानिता । अन्यैरपि कैश्चिद् धन-स्वजनसंयोग-भोग-पुत्रायहङ्कारो ४| हैन कार्यः । यत उक्तम्पूर्णोऽहमषैरिति मा प्रसीद रिक्तोऽहम/रिति मा विषीद । रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति विधोर्विलम्बः।९१||8| ___कल्लोलचपला लक्ष्मीः सङ्गमाः स्वमसन्निभाः। 'वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥१२॥ __ततः श्रेष्ठिना सर्वे स्वजना विसर्जिताः, स्वस्वस्थाने प्राप्ताः। प्रियंङ्कर उद्यमेन शास्त्राणि पठति । पण्डि-18| 18|तोऽपि तस्य विनयगुणरञ्जितो हितेन विद्या दत्ते । यतः १ क. यद् हास्यं । २ क. तद् अयुक्तं । ३ क-पुस्तके एम एतत् पद्यम् । अत्र पञ्चे 'वगको' इति न गम्यते, कदाच 'पिनाकी' इति 18I स्यात् । ४ क. हास्याच्च मित्राणि भवन्ति शत्रवः । ५ वातानां समूहो वाया । 00000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy