________________
C200X
उपसर्गहर-18| वस्त्रा-ऽलंकृति-मद्य-मांस-कुसुम -स्वर्णादिमन्मानवा, गोमी ना दधि-दर्पणाग्रविमलाः श्रेष्ठाः कृता दक्षिणे।१३१३/8| प्रभाविनी.
स्तोत्र-8 तदाकर्ण्य कुमारः प्रमुदितः । शकुनग्रन्थि बद्धवा तत्सार्थेन तद्गृहे गतः । ततो बहुमानं दत्त्वा पण्डितः। ॥२९॥ स्वपुत्रीं सोमवतीं तस्मै दत्तवान् । कुमारः पाह-अहं न जाने तद्वार्तामपि, मत्पिता एव जानाति । स्वमस्वरूप-18|
|पृच्छायां कन्यामदानम्-तत्किम्-अन्यत् पृच्छयते अन्यदुत्तरदानम्-लवणमार्गणे कर्पूरार्पणमित्र, घृतमार्गणे पट्ट 8| कूलकर्षणमिव त्वं कुर्वाणोऽसि । पण्डितः मोचे-त्वं स्वगृहे गच्छ । बत्पितुरग्रे कथयिष्यामि, अपक्वाग्रे वार्ता | न कथ्यते । येन तद् हृदये न तिष्ठति । ततः स स्वगृहे गतः, 'पितुः स्वरूपं कथयामास । तत्पिता तत्र गत्वा ४|पण्डितं प्रत्यूचे-स्वमविचार स्वरूपं कस्मान्नोक्तम् ? पडित ऊचे-अनेन स्वमेन ज्ञायते- अस्य नगरस्यैव राजा|8| भविष्यति । यत उक्तं 'स्वमशास्त्रे
" अन्त्रैश्च वेष्टयेद्यस्तु ग्रामं नगरमेव च । सो ग्रामे (सङ्ग्रामे) नगरे देशे मण्डले पार्थिवो भवेत् ॥१३२।। आसने शयने याने शरीरे वाहने गृहे । दह्यमाने "विबुद्धयेत तस्य श्रीः सर्वतोमुखी ॥ १३३ ॥
समधातोः प्रशान्तस्य धार्मिकस्यातिनीरुजः । स्यातां पुंसो जिताक्षस्य स्वप्नौ सत्यौ शुभाशुभौ ॥१३४॥ ॥२९॥ 8 १ गोमी ना-गोयुतः पुरुषः। २ क. प्राह । ३ क गृहे। ४ क. तस्य हृदये वार्ता न तिष्ठति । ५ क. नास्त्येतत् । ६ क. पितुरगे। ७ क ४ हे विद्वन् !। ८ क. नास्ति । ९ क. एष। १० क. -ऽभवत् । ११ क. चापि । १२ क. विबुध्यते । १३ क. -नि ।
wooooooooooooooooc
O8000000ROogoonळ000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org