SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 000000000000000 000000000000000000000000000000000000000 " गच्छतां च यदा श्वानः-अमेध्यं भक्षयेद् यदि । मिष्टान्यऽशन-पानानि प्रामोति पुरुषो ध्रुवम् " ॥४७॥ | ततः स एव श्वा कर्णौ कण्डूययामास । तदा शकुनविदा प्रोक्तम्-वर्याद् वर्यतरं भविष्यति, अधिकसंपदं पश्यामि, यतः "गच्छतां च यदा श्वानः कर्ण कण्डूयते पुनः । द्रव्यलाभं विजानीयात् महत्त्वं च प्रजायते " ॥४८॥ ततः श्रेष्ठी शकुनग्रन्थि बद्ध्वा सपरिवारोऽग्रे चलितः, क्रमेण अशोकपुरपरिसरे प्राप्तः। श्रेष्ठी प्राह-अत्र वाटिकायां भोजनं कृत्वा नगरे प्रवेशः क्रियते । यत उक्तम "अभुक्त्वा न विशेद ग्राम न गच्छेदेककोऽध्वनि । ग्राह्यो मार्गे न विश्रामो 'यथोक्त कार्यमाचरेत् ॥४९॥8| ततः सहकारतले भोजनाय स्थितः। देवपूजां कृखा, श्रेष्ठी भुक्त्वा क्षणं विश्रान्तश्चिन्तयति-नगरमध्ये 8| ह|कथं व्यवसायो भविष्यति ? नीवीं विना लाभो न स्यात् । उक्त च "दुग्धं देयानुसारेण कृषिर्मघानुसारतः। लाभो नोव्यनुसारेण पुण्यं भावानुसारतः" ॥५०॥ १ क पश्चोक्तम्-इति । २ क-पुस्तके इयान पाठोऽधिक:-अत्र बुद्धिचतुथ्यकथा । गुणाकारेण पञ्चमत्या एकैका बुद्धिहीता, सा सफला जाता, सा स्वयं वाच्या। ३ क-पुस्तकेऽधिकमिदम्-आनं तुष्टाव । यथा-मञ्जरिभिः पिकनिका रजोभिर लीनां फलैश्च पान्थगणम् । मार्ग सहकार | सततमुपकुर्वन् नन्द चिरकालम् ॥ इत्याद्याशिषं दत्वा । 0 00000000000 Jain Education Internat For Private & Personal use only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy