________________
उपसर्गहर- ___ ततः कियद्भिर्दिनै रात्री प्रियश्रिया भूमि खनन्त्या मुक्ताफलं महत्तरं तेजःपुञ्जमयमविद्धं लब्धमिति स्वप्नो/8/ प्रभाविनी. स्तोत्र-18| लेभे । प्रातः पतिमाह । सोऽप्यूचे विमृश्य-प्रिये ! आत्मनां पुत्रो महत्त्ववान् भविष्यति-मुक्ताफले यथा पानीयं ! ॥१३॥ तथा महत्त्वम् । यतः
'नखइं नारि-तुरंगमह मुत्ताहल-खग्गह । पाणी जाँह न अग्गलो गयु गिरुअत्तण तॉह ॥ ॥४५॥
अविद्धवात् पूर्णायुरावलिः मुतो भविष्यति । तत् श्रुत्वा सा प्रमुदिता । ततः सुनक्षत्रे शुभलग्ने शुभवेलायां है। 18|पुत्रो जातः । तस्य वर्धापनं कृतम् । कियदिनानन्तरं श्रेष्ठी सपुत्रः सकलत्रः शुभमुहूर्ते अशोकनगरं प्रति पस्थितो 8| 8|मार्गे शकुनान् मार्गयति, तावता एकः श्वा भक्ष्यमुखो दक्षिणाङ्गाद वामपाधं समागतः । श्रेष्ठिना शकुनवित् पृष्टः-18 कीदृशाः शकुनाः ? तेनोक्तम्-वर्याः, नगरवासे सर्वसिद्धिर्भविष्यति । यत उक्तम्
गच्छतां च यदा श्वा स्याद् दक्षिणाद् वामवर्तकः । सर्वसिद्धिस्तदा नूनं श्वानेन कथितं ध्रुवम् " ॥४६॥|8| १ क-पुस्तके अधिकमिदम्-यस्तु पश्यति स्वमान्ते राजानं कुंजरं हयम् । सुवर्ण वृषभं गावः कुटुम्ब तस्य वर्धते ॥ १ ॥ दीपमाम्रफलं लब्धं कन्या छत्रं तथा ध्वजम् । स्वनान्ते यो लभेत् मन्त्रं स सदा लभते (लभ्यते) सुखम् ॥२॥ कृष्णं कृत्स्नमशस्तं मुक्त्वा गो18| बाजिगाज-गज-देवान् । सकलं शुक्लं शस्तं मुक्त्वा कास-लवणानि ॥ ३॥ देवता गुरवो गावः पितरौ-लिङ्गिनो नृपाः । यद् वदान्त नरं
| ॥१३॥ 18| स्वप्ने तत् तथैव भविष्यति ॥४॥ २ नखे नारी-तुरंगमयोर्मुक्ताफल-खड्गयोः पानीयं येषां न अग्रलम्, गतं गुरुत्वं तेषाम् । ३ क-पुस्तके181 कार्यों नगरे वासः। ४क-पुस्तके नास्त्ययं शोकः ।
0000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
IXIww.jainelibrary.org