________________
उपसर्गहर-18 वस्त्राचाडम्बरं विना नगरे श्रीः कयं स्यात् ? उद्वारकाय कोऽपि नार्पयति । यतः--
प्रमा स्तोत्र-8| “आडम्बराणि पूज्यन्ते स्त्रीषु राजकुलेषु च । सभायां व्यवहारे च वैरिषु श्वपुरीकास" ॥५१॥ ॥१४॥
तावताकस्माद् आकाशवाणो जाता, यथा18/"ए बालक ए नगरनो, राजा होसें जाणि-पनरे वरसे पुण्यवले, चिंता हीई म आनि " ॥५२॥
पितृभ्यां प्रोक्तम्-अस्य 'बालकस्य राज्येन अस्माकं प्रयोजनं नास्ति, किंतु "जोवतु' इति । यतः"द्वात्रिंशल्लक्षणो मत्यो विनायु व शस्यते । सरोवरं विना नोरं पुष्पं परिमलं विना" ॥५३॥
एक: भाग मृतः, द्वितीयस्प आशा क्रियमाणास्ति, परं सा देवायत्ता। ततो द्वितीयवारं वृक्षाद् आ-8| काशवाण्यभूत । यथा
"ए बालक चिरजीवसें, 'होसे धननो कोडि । सेवा करसे रायसुम सेवक परिकर जोडि" ॥५४॥
ततो मातापितरौ हृष्टौ । एषा देववाणी घरते । उपरि विलोकितम्, परं ताभ्यां देवः कोऽपि न हए । पासदत्तेनोक्तम्-प्रायः प्राणिनां पुण्यं विना देवदर्शनं न स्यात् । यतः
॥१४॥ "यस्य पुण्यं पुरोत्कृष्ट प्रत्यक्षास्तस्य देवताः । कल्याणकेहतां देवाः सेवाकरमापराः" ॥५५॥ क. ग्रामस्य । २ क. जीवितम्मेन । ३ क. जीवसि । ४ क. होसि । ५ क. करसि । ६ क.-त। ७ क. मात-।
0000000000000000000000000000000000000
000000000000000000000000000000000000न्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org