________________
तुह सवि कहे सरिखं नयणे निरखं टाले आवागमण दुह । तुह महिमा मोटी पयतल लोटी मग्गउ सिद्धि अणंतमुह ।२४०||8| 18] इति श्रीपार्श्वनाथविज्ञप्तिकां कृत्वा स्वावासे सभामलञ्चकार । प्रधानैः राजा पृष्टः-पाताललोकस्वरूपा४|
श्रीधरणेन्द्रसमृद्धिस्वरूपं च । राजा आह-अहं प्रासादे ध्याने स्थितः श्रीपार्श्वस्तवं गुणयन्नस्मि । तदा मो 8| 8|महाकायः कज्जलच्छायः' प्रकटीभूतः । तं दृष्ट्वा ध्यानं न मुक्तवान् । ततः स सर्पः श्रीपार्श्वनाथसिंहासने 18
चिटितः । मया देवस्याशातनाभयात् दुष्टजीवत्वाद्धस्तेन सर्पपुच्छो धृतः, तदा सर्परूपं त्यक्त्वा देवो जातः । मया 18/पृष्टः-कस्त्वम् ? स आह-धरणेन्द्रः अहं श्रीपार्श्वनाथसेवकः तव ध्यानाकृष्टोऽत्रागतः, मया परीक्षितश्च त्वं ध्यानाना। ४चलितः, तेन तव साहसं महदस्ति । अहो ! उत्तम ! मत्स्थाने समागच्छ, यथा तव पुण्यफलं दर्शयामि । ततोऽहं 8 ४|धरणेन्द्रेण सार्धं पातालभुवने' गतः, तत्र रत्नस्वर्णबद्धा भूमिका सर्वत्र दृष्टा, अग्रे धर्भनरेन्द्रावासो वैक्रियो दर्शितः,8| ततः श्रीधर्मनृपः साक्षाद् दृष्टः, तत्पट्टराज्ञी जीवदया दृष्टा, तयोः प्रणामो मया कृतः । तावाहतुः अस्मत्सदने चिरं8| राज्यं कुरु । ततोऽग्रे सप्तापवरिका दृष्टाः। मया पृष्टम् एतासु किमस्ति ? धरणेन्द्र आह-सप्तस्वपवरिकासु सप्त|| सुखानि सन्ति । मयोक्तम्-कानि तानि ?
१ क. प्रायः । २ क. प्रादुर्भूतः । ३ क. पद्मासने । ४ क. सर्पः पुच्छे । ५ क, भवने । ६ क. -प्रसादेन । ७ क. सप्त सुखापवरिका-अपवरिका-भाषायाम-ओरडी।
200000000000000000000OORoo00000000000
3000000000000000oooooooooooooooooo
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org