SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-8 जलदो भास्करो वृक्षो, दातारो धर्मदेशकाः। एतेषामुपकाराणां नास्ति सीमा महीतले ॥१४७॥ 18मभाविनी. स्तोत्र स्नेहोऽपि सहेतुकः स्यात् । उक्तं च पीतिर्जन्म-निवासतोऽप्युपकृतेः सम्बन्धतो लिप्सया, विन्ध्ये हस्तिवदम्बुजे मधुपवच्चन्द्रे पयोराशिवत् । ॥३२॥8॥ अब्दे चातकवद् भवेदसुमतां सर्वत्र नैमित्तिकी या 'निष्कारणबन्धुरा शिखिवदम्भोदे काचि दृश्यते ॥१४८॥8 तव निर्निमित्तकः सर्वोपरि वर्तते । तेन किमपि कार्य त्वत्सदृशं कथयामि । कुमारः पाह-मन्त्रिन् ! तब 8 8सेवकोऽस्मि, कार्य कथनीयम् । ततो मन्त्रिणा स्वपुत्रीस्वरूपं निवेदितम् । यथा एकस्मिन् दिने मत्पुत्री सखी-18 युता वाटिकायां क्रीडार्थ गताऽभूत् । तत्र कया शाकिन्या गृहीता, न ज्ञायते डाकिन्या वा, भूत-प्रेत-दोषेण, व्यन्तरदोषेण वा, यक्ष-राक्षस दोषेण वा वर्षमेकं साधिकं जातम् । उपचाराः कृताः, "गुणो न स्यात्-दुर्जने 8 सद्वाक्यवत् । 'बहुमानितानि, "बहुनैवेद्यानि कृतानि, बहवो वैयादयः पृष्टाः। परं केचिद्रोगं वदन्ति, केचिद् | विभूतादिदोषम्, केचिद् ग्रहादिपीडां च । उक्तं च वैद्या वदन्ति कफ-पित्तमरुत्प्रकोप, ज्योतिर्विदो ग्रहकृतं प्रवदन्ति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुद्धमतयो यतयो वदन्ति ॥१४९॥ १ एतत् पयं. क -पुस्तके एव । २ एतद् ‘दृश्यते' शोधकेन कल्पितम्, पुस्तके तदभ वात् । ३ क तवाऽनैमित्तिक: स्नेहः । ४ क. बहवः ।। ५ क परं। ६ क. बहूनि । ७ क. बहूनि औषधानि । ८ क. विकारं । 50000oouboo000000000000000000000 ၆၀၀၀၀၀ 000000000000000000000000000 ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy