SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 8|दीनि कार्याणि कारयितव्यानि, भोजनं देयम् । ताग्विधस्वजनाभावादन्यत्र विश्वासो' नहि, तदुत्तमस्य तव पार्श्वे|४| 18|मुक्त्वा मम गमने निश्चिन्तता स्यात्। कुमारः प्राह-अत्र स्वगोत्रीयान् स्वजातीयान् भलाप्य कस्मान्न मुश्नसे? ||8| द्विज आह-मम मनः क्वापि न मनुते । उत्तमखिय उत्तमगृहे एव स्थाप्याः। तेनेदं मत्कार्यं कुरु । कुमारः | पाह-मनो विनाऽपि तव बहु कयनेन परोपकाराय स्थाप्यमानाऽस्ति । कार्य कृत्वा शीघ्रमत्रागच्छेः । द्विजो हृष्टः | 18|पुनरूचे-'काश्मीरवास्तव्यः, काश्यपगोत्रम्, कामदेवपिता, कामलदेमा ता, केशवनामाऽहम् , करपत्रकहस्तः, काषा ायिकवस्त्रः, इति सप्तभिः ककारैर्योऽभिज्ञानानि पूरयति, तस्यैषा स्त्री अर्पणीया, इत्युक्त्वा विप्रचलितः । कुमा-18| धारणाऽऽशीर्वचनमुक्तम् | तव वर्मनि वर्त्ततां शिवं, पुनरस्तु बरितं समागमः । अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥१५३॥ ___ यदा समागमिष्यसि स्वयं तदैवा पयिष्यामि-इति निश्चयः कृतः । दिनत्रये जाते तद्रूपः, तद्वयाः, तद्वणः ।। |तन्नामा, तत्ककारायभिज्ञानपूरकः तद्वचनः, तादृगलोलनयनः, तादृग्मुखो विप्रः समागतः । कुमारेण वादितः। Bास-त्वं शीघ्रमेव कस्मादागतः ? तत्र कस्मान्न गतः ? स आह-स्वजनैर्वारितः । शकुनाभावस्तु जातः । समुद्र-18 १ क. विश्वासानहत्वात् । २ क. स्ववर्गीयान् । ३ क. प्राह । ४ क. मन्यते । ५ क. -मागच्छेः । ६ क. क शीवास्तव्यः । ७ क. -त्रिका४] हस्ते । ८ क. वर्ततात् । ९ क. नास्त्येतत् १० क. विहगा (अ) भव्याश्च जाताः, अधिकम् । 00000ORO0000000000OORORo0000000000 Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy