SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 8| मासमध्ये पक्षिकाद्वयपारणे श्रीधरणेन्द्रदत्तमुद्रिकाप्रसादात् साधर्मिकवात्सल्यद्वयं करोति । एकदा पारण के|४| 8/राजा श्रीगुरुवन्दनाथ गतः । उपदेशो दत्तः । तदैकः श्राद्धो जिनधर्मवासितः, सप्तधातुविहितश्राद्धैकादशप्रतिमः, |श्रावकैकविंशतिगुणाभिरामेण श्रीआनन्दप्रतिमः, द्वादशवतधरः, श्रीगुरुपादयोर्वन्दनकानि ददानोऽस्ति । राज्ञा सा नैष्ठिकपुत्रो निमन्त्रितः । तदा श्रीगुरुभिरुक्तम्-अस्याष्टमस्य पारणं वर्तते, तेन पूर्वमेव भोजनं देयम् । राज्ञा प्र-18 तिपत्रम्-स आगतो भोजनार्थमुपवेशितः । तावता 'मनुजपञ्चशती भोजनाय समागता । यावत् स श्राद्धः पारणका 18|कलोत्थितः, तावद् गगनान्मुद्रिकासमुत्तीर्णा राज्ञो हस्ते स्वयमागता । राजा दध्यौ-किमद्य सञ्जातम्-किं देवः ४ 18|कुपितः ? किं वा ममानास्था' काऽप्यभूत् । किं वा मत्पुण्यं क्षीणं जातम् ? देवस्योक्तं अद्यासत्यं जातम् ।। ह|कथमधुना महत्त्वं रक्षणीयम् । कथं च पञ्चशतीनामागतानां शीघ्रं गौरवं करणीयम् । तावद्देववाण्यभूद् राजश्चतुष्के -18 हाराजश्चिन्ता न कार्या, अत्र न मृषा देवतावचः । तव पञ्चशतीपुण्यमेकस्मिन् भोजिते भ वेत् । महतां महान्तो वात्सल्यकारिणः स्युः, लघूनां पुण्यवतां कोऽपि नास्ति । यतः नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥२४८॥ 8 ततः सूपकारेणोक्तं नृपा-परमान्नपात्राणि रिक्तानि जातानि । ततो देव आकाशस्थोऽचक्-मा 'वदत । तत्रा8 १ क. महेभ्यानां । २ क. ममाऽप्य-। ३ चतुष्कं भाषायां 'चोक' । ४ क. गुणवताम् । ५ क. मा वद त्वम्, गत्वा विलोकय । 00000000000000000000OOROO00000000000 10000000000OOOOOcocc00000oc Jain Education International For Private & Personal use only 12 www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy