SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-हाद्वितीया 'आह-यत्र प्रियङ्करो राजा तत्र सौख्य निरन्तरम् । तस्मिन् देशे च वास्तव्यं मुभिक्षं निश्चितं भवेत् ॥२०७॥|8| प्रभाविनी. स्तोत्र- तृतीया आह-अशोकनगरे राज्यं करिष्यति प्रियङ्करः । द्वासप्ततिश्च वर्षाणि स्वीयपुण्यानुभावतः ॥२०॥ ॥४३॥ तुर्या आह-प्रियङ्करस्य राज्येऽस्मिन् न भविष्यति कस्यचित् । रोग-दुर्भिक्ष-मारी-ति-चौर-वैरिभयानि च ॥२०९॥8| IA! ततो देवाः पुष्पवृष्टिं चक्रुः । अशोकचन्द्रराज्ञापि स्वहस्तेन तिलकं कृतम्, प्रधान राजलोकैश्च प्रियङ्करस्य ।। 18|राज्याभिषेकः कृतः । प्रियङ्करस्याज्ञा सर्वत्राभूत् । पट्टे उपवेशितः । छत्रं धृतम्, अग्रे देवाङ्गना ननृतुः, प्रधान-18| पुरुषा जहषुः, स्वजनास्तुतुषुः, पित्रादयस्तु पुपुषः, प्रियङ्कर नृपस्य देवतादत्तं राज्यं श्रुत्वा वैरिभूपा अपि प्राभृतक ४|वितेनुः, प्रजास्तस्य पुण्यप्रशंसां चक्रुः, देवा देव्यश्च स्वस्थानं जग्मुः। ततः सप्तमे दिने अशोकचन्द्रस्य मरणं ।। महाजातम् । 'प्रियङ्करराज्ञा स्वपितृसमानस्य राज्ञो मृतकार्याणि कारितानि । 'ततोऽशोकचन्द्रराज्ञः पुत्रस्य ग्रामग्रासादि विभज्य किश्चिदर्पितम् । अधिकारिणो नव्याः स्थापिताः । ततो देशाः साधिताः । श्रीप्रियङ्करनृपस्योपसर्गहर-8| हस्तवगुणनादेवेहलोके सर्वाभीष्टकार्यसिद्धयोऽभूवन्, भाण्डागारे धनकोव्यो जाताः । यतः उपसर्गहरस्तोत्र-गुणनात् कार्यसिद्धयः । भवन्ति भविनां पुंसां मित्रीयन्ते च शत्रवः ॥२१०॥ १ क. प्राह । २ क. सुखं । ३ क. तदने। ४ क. ततो नृपस्य मरण तहिने एव जातम् । ५ क. प्रियकरण। ६ के. तत्पुत्राणां । ७ क. 181 ॥४३॥ सर्वेषां ग्राम-ग्रासादिचिन्तनकार्याय नव्या अधिकारिणः । ८ क. इहलोके एव । ९ क. भाविनां । ०००००000000000000ogcocoooGOROoo0000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy