Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 111
________________ Oio000000000x अपसर्गहर-हगत्वा विलोकयत । मया भूतानि सन्ति, मनुष्यसहस्राणां भोजने कारितेऽप्यूनानि न भविष्यन्ति । नृपो हृष्ट-हैं| प्रभाविनी. स्तोत्र- सर्वान् भोजयामास । तानि तथैवाकण्ठं भृतानि दृश्यन्ते । ततः सकलं नगरं निमन्त्र्य भोजितम् । नगरलोकस्य ! ॥५०॥ चमत्कारो जातः । कोऽपि पाकं कुर्वाणो न दृश्यते, सर्वेषां दिव्याहारो भोजितः । तत्किं देवः प्रत्यक्षोऽस्ति ? किं वा 8| देववरो' दत्तोऽस्ति ? किं चित्रवल्लिकाऽस्ति ? किं वा सुवर्णपुरुषः प्राप्तोऽस्ति ? । सभायां राजा आह-एष धM-18| ध्यानमहिमाऽवगन्तव्यः । तदा कवीश्वरेणाशीर्वादद्वयमुक्तम् । यतः उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो, विख्यातः कर्णदृच्या न च वचसि कटुश्चित्रपाकानुभोजी। कोषापेक्षी परस्मादुचितबहुपयः सर्वदा पुण्यलोकी, चित्रं राजाधिराज' त्वमिव तव रिपुस्तत्र कम्म प्रतीमः ॥२४९॥४/ भाले भाग्यकला मुखे शशिकला लक्ष्मीकला नेत्रयोः, हस्ते दानकला भुजे जपकला युद्धे प्रतिज्ञाकला । 18| भोगे कोककला गुणे वलकला चित्ते प्रतिज्ञाकला, काव्ये कीर्तिकला तब प्रतिदिनं क्षोणीपते ! राजते ॥२५०॥४ ततः राज्ञा आशीर्वाददातुर्दानं दत्तम् १क देवैर्व-। २ क. राजसभायामवग्- । ३ क-पुस्तके अत्र स्थाने अन्यत् श्लोकद्वयम्-यथा-श्रीमत्कं प्रेयानिरीद श्रीपत्ययशशो मदः । 8| श्रीसुतैककलौ नन्द श्रीदस्याररम्यासपदम् (१) ॥ स्वस्तिकबन्धः श्रीनृपनामगर्भः ॥१॥ श्रीमत्सभाविवेकाम शते कुम्भसत्प्रभ । राजा देभयादम्भगुण ॥५०॥ 18| कुम्भरुचानिभ (?) ॥ अटदल कमलं श्रीगुरुनामगर्भम् ॥२॥ एते द्वे अपि चित्रकाव्ये अशुद्धकल्पे। လေထOo 100000000Oloo0000oocooooooo00000000000 200000000000 Jain Education Internatione For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116