Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर- 8 श्रुतो दिव्यतुरङ्गमेनात्र प्रेषितः । परं युष्माकं सन्मुखागमनेन कौतुकं जातम् । प्रधानः प्राह- 'अधिष्ठायकदेवबाग, 8 प्रभाविनी. पातालगमना - श्रागमन - कपाटोद्घाटनं यावत्सर्वं मन्त्रिभिः कथितम् । ततः समाग्रे पुण्यफलानि नृपो वक्ति - देवानां ऋद्धिर्दृष्टा, देवानां यानि सौख्यानि वर्त्तन्ते तानि वक्तुं कः क्षमः स्यात् । उक्तं च
स्तोत्र
॥४९॥
'देवाण देवलोए जं सुक्खं तं नरो सुभणिओ वि । न भणइ वाससएणवि जस्स वि जीहासयं हुज्जा ॥ २४४ ॥
D∞∞∞∞
Jain Education International
तेन पुण्यमेव करिष्यामि । मन्त्री प्राह पार्थिवानां सदा पुण्यमस्ति । यतः -- न्यायो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारे प्रवर्त्तन्ते स जीयात् पृथिवीपतिः ॥ २४५ ॥ प्रजानां धर्मपद्मागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागों यः प्रजा नैव रक्षयेत् ॥ २४६॥ ततो राज्ञा' जिनमासादादिसप्तक्षेत्र्यां धनं वप्तम् । यतः -
'जिणभुवण - जिणविंव - पुत्थय - संघसरूबाई सत्च खित्ताई । जिष्णोद्धारं पोसह - साला तह साधारणं चेव ॥२४७॥
१ क. अधिष्ठायकदेवत्वात् । २ देवानां देवलोके यत् सौख्यं तद् नरः सुभणितोऽपि । न भणति वर्षशतेनाऽपि यस्यापि जिह्वाशतं भवेत् । ३ क. पापस्याऽपि हि षड्भागो जायते यो न रक्षति । ४ क. राजा । ५ क. व्ययति । अत्र 'वप्तम्' स्थाने 'उप्तम्' समुचितम् । ६ जिनभुवन- जिनबिम्ब-पुस्तक- संघस्वरूपाणि सप्त क्षेत्राणि । जीर्णोद्वारं पौषधशाला तथा साधारणं चैव । ७ क पुस्तके अत्र स्थाने अन्या गाथा"जिवणे जिणबिंबे पुत्थयालिहणे चउविहे संघे । जो ववइ निअदव्वं सुकयस्था ते अ संसारे-जिन भुवने जिन बभ्वे पुस्तक लेखने चतुर्वि संघे । यो वपति निजद्रव्यं सुकृतार्थास्ते च संसारे ॥
For Private & Personal Use Only
॥४९॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116