Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-18 आरोग्यं प्रथमं द्वितीयकमिदं लक्ष्मीस्तृतीयं यशः, तुरी स्त्री पतिचितगा च विनयी पुत्रस्तथा पञ्चमम् । प्रभाविनी.
षष्ठं भूपतिसौम्यदृष्टिरतुला वासोऽभयः सप्तमं, सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ॥२४१॥ ॥४८॥
ततः सप्तापवरिका दृष्टाः। प्रथमायां देवः सर्वरोगहरः, चामरयुग्मं चास्ति । द्वितीयायां सुवर्ण-रत्न8/माणिक्यादीनि सन्ति । तृतीयायां महेभ्योऽर्थिभ्यो दानं ददानोऽस्ति । चतुथ्यो स्त्री पतिभक्तिं कुर्वाणाऽस्ति । पञ्चम्यां हाविनीतपुत्र-पौत्र-वध्वादिकुटुम्बं सुमेलम् । षष्ठयां राजा न्यायी प्रजाहितकरो' दृष्टः । सप्तम्यां कोऽपि देव उप.
सर्गहरस्तव गुणनपरो दृष्टः । मया पृष्टम्-कस्मादेतत् गुगनम् ? तेनोक्तम्-स्तवध्यानेन देशे, नगरे, गृहे, सर्व-18 18|भयेभ्यो रक्षा स्यात्। मनोवाञ्छितानि च पाप्यन्ते । एतत्स्तवाम्नायमन्त्र पुस्तकान्येतानि । यत्र श्री-धर्मोदयः ।। स्यात, तत्रैतानि सप्तसुखानि स्युरिति वैक्रिपलब्धिईशिता । ततोग्रे सणरत्नमयो वमो दृ:-तत्र लोहमय्यः सप्त है। तोल्यः स्युः। प्रथममतोल्या मध्ये गतः, तत्र सामान्यदेवभवनानि परितः कल्पवृक्षवनानि । द्वितीयस्यां गतः, तत्र सुवर्णमयानि क्रीडा कर्तुं शुकपञ्जराणि-शुका नृां दृष्ट्वा श्लोकं वदन्ति । यथा____समागच्छ समागच्छ, प्रियङ्करमहीपते ! । पुण्याधिकैरिदं स्थानं, प्राप्यते नापरैनरैः ॥२४॥
१ -ऽभये । २ क, -कारी।३ क, गणन-1 ४ क -2ः। ५ क. प्रभावमन्त्र-।६ क. दयी स्तः। ७ क सुवर्णमयक्रीडाशकपञ्जराणि 18| विलोकितानि।
00000000000000000000000000०००oocoooooo
pooooooooooooooooo0000000000000000001
॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116