Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
DOOOOOOO000000000000000ORO00000000000
हाद्वात्रिंशत्पुत्रास्ते 'सर्वेऽपि दिवंगताः । तेन शोकः सर्वथा न कार्यः। यतः---
जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च । तस्माच्च परिहार्येऽर्थे का तत्र परिवेदना ? ॥१८५॥
ए संसार असारडो आसा बंधण जाइ। अनेरे किर मूइए अनेरडे विहाय ॥१८६।। 8 तहिनादारभ्य राज्ञः पुत्रमोहाद्वपुरपाटवमस्ति
अन्नाऽरुचिर्वपुःपीडा नेत्रे निद्रा न विद्यते । नास्ति भूयो मनःस्वास्थ्यं न जाने कि भविष्यति ॥१८७॥
कियदिनादनु पाश्चात्यरात्रौ 'योनितखरवाहिन्यामुपविष्टो दक्षिणस्यां दिशि गत-इति स्वमं लब्धवान् । मन्त्र्यो |8| रहः कथयामास। ततः स्वमसो मन्त्रिशा पृष्ठः-मध्यमं स्वममाह । यतः___ खरो-ष्ट्रयोहि यानेन याम्यायां दिशिः गच्छति । अचिरेणैव कालेन मृतिं तस्य विनिर्दिशेत् ॥१८८॥ |
इत्याकर्ण्य नृप-मन्त्रिणौ चिन्तातुरौ जातौ । देवस्थानेषु पूजा-भू-गोदानादिकं मेनतुः । दीनोद्धार-सत्रा-18 कारादिपुण्यानि चक्रतुः | एकदा राजा सभायामुपविष्टः, सामन्त-श्रेष्ठि-सेनापति-श्रीकरणा-वैरागरणा (?) पुरोहित-पत्तिप्रमुखाः प्रणामार्यमागताः सन्ति । तत्समये राजसभायां प्रियङ्करोऽपि गच्छन्नस्ति, तदा मार्गे देव्यवग्-8|
१ क. समकाले विपन्नाः। २ क. ततः। ३ अन्यत्र सुप्तम्-अन्यत्र प्रभातम्-इति भावः कल्प्यते। ४ क. राजा। ५ योत्रिता-भाषायाम् - | जूतेली । क.. योत्रितखरायां । ६ क. चक्रः। ७ क. राजसभायां । ८ क. दिव्या वाग जाता।
890HoROOTAxOTO xxx
उपस० Jain Education international
For Private & Personal Use Only
IXww.jainelibrary.org
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116