Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 96
________________ ००ooooooooooooooooooooozoooooooooooo कुराजराज्येन कुतः मजामुखं, कुपुत्रपुत्रेण कुतोऽस्ति निर्वृतिः । ___कुदारद्वारेण कुतो गृहे रतिः, कुशिष्यमध्यापयतः कुतो यशः ॥ २०४॥ देव आह'निजदेशस्य सुस्वास्थ्यं चेद्वाञ्छसि नराधिप! । स्थापय त्वं तदा राज्ये पुण्योत्कृष्टं पियङ्करम् ॥ २०५॥ एनं निरपराधं कुमारं मुश्च । हारोऽनेन गृहीतो नास्ति । अस्य हारचौर्ये कथं शक्तिः स्यात् ? । हे राजन् ! 8 हातव कोशान्मया गृहीत्वा इयन्ति दिनानि रहः स्थापितः । राज्ययोग्यं पुरुषं ज्ञापयितुं मया खदग्रेऽस्य शीर्षात् हारः 8 ४|प्रकटीकृतः । ततो राज्ञा कुमारो मोचितः। राजा वक्ति- मत्पुत्रस्य त्वं राज्यं देहि । देवः पाह-तव पुत्रस्यायुः ४ |स्तोकमस्ति । अपरं प्रजाप्रियो नास्ति, राजेन्द्र ! यदि न मन्यसे, तर्हि कुमारिकाचतुष्टयमाकार्य तिलकं कारणी-18 |यम् । सभामध्ये यस्य कस्यापि प्रथमं तिलकं ताः स्वयमेव कुर्वन्ति, स एव राजा भवतु । सर्वैरपि मानितम् ।।४। कुमारिका आकारिताः, वर्धापन' हस्ते समर्पितम् । 'ताभिः प्रियङ्करस्यैव राज्यतिलकं कृतम् । देवेन चतसृणां है। कुमारीणां मुखेऽवतीय श्लोकचतुष्कं कथितम् । एका पाह जिनभक्तः सदाचारों नरेन्द्र ! त्वं प्रियङ्कर ! । सुरेषु प्रथमस्तेन रक्षणीया प्रजा सुखम् ॥२०६॥ १ क. देशसौख्यं प्रजासौख्यं । २ क-अस्य कोशे तालके दत्ते गमनशक्तिः कथं स्यात् ।। ३ क. गृहीतः, एकान्ते । ४ क. कथयति । ५ क. वर्धापनकं । ६ क-तत्पार्धात् सभास्थानां तिलकं कारितम् । ७ क. -चतुष्टयं । ८ क. एकयोक्तम् - । ९ क. सदा भूयात् । boooooooooooooooooooooRO0000000000000 _Main Eduउपस०२२ For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116