Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-8 नाशयेत् सप्तमे मासे धन-धान्य-गवादिकम् । यस्य दन्तयुतं जन्म तस्य राज्यं विनिर्दिशेत ॥२१६॥ प्रभाविनी
स्तोत्र- तदाकर्ण्य हृष्टो राजा राजकार्याणि करोति । अस्मिन्नवसरे राज्ञो द्वितीयहृदयमिव सर्वराज्यकार्यधुरन्धरो ॥४४॥ हितङ्करमन्त्रीश्वरः शूलरोगेण विपन्नः । मन्त्रिणं विना राज्यं न शोभते । यतः18|मुंहता पिणु राज ज किस्युं रख(प)वाल विणु पोलि'। पति पाखें (घ) नारी किसो 'पहिरणु विण "किसी मोलि ॥
रावणस्य गतं राज्यं प्रधानपुरुषं विना। श्रीरामेण निजं राज्यं प्राप्तं लक्ष्मणबुद्धितः ॥२१८॥ ततः श्रीप्रियङ्करेण मन्त्रिपुत्रमाकार्य ततो 'बुद्धिपरीक्षार्थ काव्यमेकं पृष्टम् । यथा
मुखं विनाति" न करोति शुद्धिं हस्तौ न भक्ष्यं बहुभाजनस्थम् ।
रात्रिंदिवादि न कदापि तृप्तः, वाखानभिन्नः परमार्गदर्शी ॥२१९॥ मन्त्रिपुत्रेणोक्तम्-प्रदीपः । पुना राजा पृष्टम्--
१ क. मन्त्रीश्वरः । २ क. अधिकमिदम्-यतः-"सूल-विस-अहि-विसूइया-पाणिय-सत्थ-ऽग्गि-संभमेहिं च । देहतरसंकमणं करेइ जीवो ॥४४॥ मुहुत्तेणं-शूल-विष-अहि-विसूचिका-पानीय-शस्त्र-अग्नि-संभ्रमैश्च । देहान्तरसंक्रमणं करोति जीवो मुहूर्तेन ॥ ३ क. महुता। मुंहता-महेता। 81 ४ क. राजह । ५ क. पोल। ६ क. पहिरण-पहेरण। ७ क. कसी। ८ मोलि-मोळियु । ९ क. प्रियंकाराज्ञा। १० क. तद्वृदि-1 ११ क. ऽन्तेन। 181
00000000000000
OORo00000000000000000
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116