Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 98
________________ NON SOR ४ा तथा च-सुकृतं धनस्य बीजं व्यवसायः सलिलमथ प्रतिनीति। फलमुपचयर नराणां परिपाकमुपैति कालेन ।२११| *प्रियङ्करराजा अनेकदानादिपुण्यानि करोति, कारयति । लोका अपि दानादिधर्मपरा' जाताः यतः-18 राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥२१२॥ तदनु धनदत्तपुत्री श्रीमती नाम्नी 'दाक्षिप्य-क्षमा-विनय-विवेकालङ्कृता पट्टराज्ञी कृता । कियता कालेनास्याः पुत्रो जातः । वर्धापनं कारितम्, दानं दत्तम् । यतः सुभोजनं दिन सारं सुभार्या सारयौवनम् । सुपुत्रेण कुलं सारं तत्सारं यच्च दीयते ॥२१३॥ क्रमेण वर्द्धयमानस्य पुत्रस्य सोत्सवं जयङ्कर इति नाम दत्तम् । पश्चमे मासे तस्य दन्तः प्रादुरभूत् ।।४ 18 शास्त्रज्ञाः राज्ञा पृष्टाः । तैरुक्तम् प्रथमे मासि सञ्जातो दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु स्वं 'तनु विनिहन्ति सः ॥२१३॥ १० तात्तीय के पुनर्मासे पितरं वा पितामहम् । तुर्ये मासे च जातेषु तेषु भ्रान् विनाशयेत् ॥२१४॥ हस्त्य-श्व-करमान् पुत्रान् पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु सन्तापं कलहं कुले ॥२१५।। । १ क. सलिलमेघवृष्टयः। २ क, फलमुपनीय ३ क. राजा प्रियंकरः। ४ क. अनेकपुण्यानि । ५ क. दानादिपरा। ६ क. दाक्ष्य| दाक्षिण्य । ७ क. तस्य । ८ क. दिने । ९ क. स्वजातं । १० क. तृतीयके । DOOROoB00000000000 00000000000OORORooo000000000000000000c Jain Education Interat For Private & Personal Use Only 161 www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116