Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
18|देवोऽधिष्ठायकोऽवक्-पुण्यवन्नृपदृष्टया द्वारमुद्घटिष्यति । राजा सुखेन वर्त्तते, चिन्ता नाऽऽनेया । प्रधानः प्रोक्तम्-18| |अस्मत्स्वामी कास्ति ? केनापहृतः ? कदा समागमिष्यति ? । ततो देवः पाह
ऋद्धि दर्शयितुं स्वीयां लात्वा तं धरणो गतः । समेष्यति नृपो नूनमितश्च दशमे दिने ॥ २३० ॥ आगत्य सुरसान्निध्यात् पुरो दीपं 'विधास्यति । प्रत्यहं पार्श्वनाथस्य पूजाकृच्च भविष्यति ॥२३१॥ युग्मस् । 8|
ततो मन्त्रिणस्तद्राजपरिवारश्च सर्वेऽपि हृष्टाः-स्वगृहे गताः । प्रातः प्रासादस्थपतिमापूजा-प्रदीपादि लोकाः18 8| पश्यन्ति । 'दशमदिने मन्त्रिणो राजपरिवाराः सन्मुखं गताः । तावता वने दिव्यतुरङ्गमे चटितो राजा समा४/यातः । सर्वेऽपि प्रणामं चक्रुः । राज्ञो महाश्चर्य जातम् । मदागमनं कथं ज्ञातम् ?। ततो मन्त्रिणोऽवादिषुः-देव-४ ४|वाक्यात् । वाजित्राणि वाद्यमानेषु, तोरणेषु बद्धेषु, पताकासूत्थम्भितासु, गन्धर्वेषु गायत्सु राजा सोत्सवं देवगृहे 8
माप्तः । तावत्कपाटानि तदृष्ट्या तत्कालमुद्घटितानि-यथा सहकारमञ्जयां कोकिलाकण्ठम्, यथा वा विद्यया 8 कुण्ठः नरः सकर्णः स्यात् । ततो यथाविधि प्रासादे प्रदक्षिणां दत्त्वा, नैषेधिकीं कृत्वा मध्ये प्राप्तः । फलानि ४ाठौकयित्वा देवस्तुतिमकरोत् । यथा
१ क. विधाय सः । २ क. पूजां कृत्वैव भोक्ष्यते । ३ क. प्रातः प्रातः । ४ क. कुर्वन्ति । ५ क. नास्त्येतत् । ६ क. नास्त्येतत् । ७ क. वाद्येषु
अत्रापि 'वाजित्राणि' स्थाने 'वानित्रेषु ' योग्यम् । _dan Ea. उपस० २४४४
000000ROO00000000000000OORooooooooo
For Private & Personal Use Only
191 www.jainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116