Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 102
________________ ट्रापुरवः प्रोचुः-अस्मिन् स्तवे 'श्रीभद्रबाहुगुरुभिर्मन्त्र-यन्त्राश्चाने के गोपिताः सन्ति । यत्स्मरणादयापि-'सलिलानल-है। विषविषधर-दुष्टग्रहराजरोगरणभयतः । राक्षसरिघुगणमारिचौरैतिश्वापदादिभ्यः-रक्षा स्यात् । राजेन्द्र ! यत्त्व सुख-है। हासंयोग-सन्तान-सम्पत्-समीहितार्थसिद्धिः, साम्राज्यप्राप्तिः, तथा दुःख-दारिद्रय-दास-दौर्भाग्य-पाप-पाटच्चर-18] हाविपनिवृत्तिश्चाभूत् । तत्सर्वोऽप्युपसर्गहरस्तवगुणन-ध्यानमहिमा ज्ञेयः। प्राक् स्तवे षष्ठी गाथाऽभूत् । तत्स्मर-18| णेन तत्क्षणात् धरणेन्द्रः प्रत्यक्ष एवागत्य तत्कष्टं निवारितवान् । ततस्तेन धरणेन्द्रेण श्रीपूज्याग्रे प्रोक्तम्- पुनः | पुनरत्रागमनेनाहं स्थाने स्थातुं न शक्नोमि-इति तेन षष्ठी गाथाकोशे स्थाप्या। पञ्चभिर्गाथाभिरपि अत्रस्थस्तत्स्तवा 18 ध्यायतां सतां सान्निध्यं करिष्यामि । तदनु एउचगाथाप्रमाणं स्तवनं पठ्यते । आधगाथयोपसर्गो-पद्रव-विष-18| । विषधरविनिवृत्तिः स्यात् । प्रथम-द्वितीयगाथाभ्यां गुणिताभ्यां" ग्रह-रोग-मरकी-विषमज्वर-दुष्टदुर्जन-स्थावर-18| |जङ्गमविषोपशमः स्यात् । आध-द्वितीय-तृतीय गाथाभिगुणिताभिर्नर-तिरश्चां विषमरोग-दुःख-दौर्गत्य-हीनकुलादि ना| | स्यात्, सुख-मुगति-सौभाग्यलक्ष्मी-मह स्वादि च स्यात् । चतसृभिर्गाथाभिः सर्ववान्छितप्राप्तिः स्यात् । एतामा 8|श्रीपार्श्वचिन्तामणिमन्त्रो न्यस्तोऽस्ति श्रीभद्रबाहुपादैः । सम्यगाथापश्चकप्रमाणगुणनं इहलोक-परलोककार्यकरम् ।।४ १ क, मन्त्रा । २ श्लोकोऽयं रद्धशान्तिस्तवे मानदेवीये। ३ क. स । ४ क. पश्चगाथाप्रमाणं स्तवनं कथ्यते । ५ क. नास्त्येतत् । 00000OOGOO000000000000000000000 20000000000OORoooooocoooDOOBOOoooooo Jain Education Intern For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116