Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसगहर-जिनप्रणामो जिननाथपूजा नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नति-पयुपास्ती रक्षास्त्रसानां दिनकृत्यमेतत् ॥8प्रभाविनी. स्तोत्र- 18| श्री तीर्थयात्राकरणं महेन साधर्मिकाणामदनस्य दानम् । श्रीसङ्घपूजाऽऽगम-लेखनं च तद्वाचनं स्यादिति वर्षकृत्यम् ॥ ॥४५॥ तीर्थयात्राफलं यथा
|सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्दा सुकृताप्तिरुच्चैः। तीर्थोन्नतिस्तीर्थकृतां पदाप्ति गुणा हि यात्राप्रभवाः स्युरेते॥8 18|वपुः पवित्रीकुरु तीर्थयात्रया चित्तं पवित्रीकुरु धर्मवाच्छया। वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सञ्चरित्रैः ॥
विशेषतः श्रीशत्रुञ्जयमहातीर्थयात्रायाः फलं वर्त्तते । यतःनमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः। धर्मो जीवदयातुल्यः शास्त्रं कल्पश्रुतान्नहि ॥२२७॥ "शत्रुञ्जयो येन दृष्टो दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु पूजास्नात्रविधानतः ॥२२८।। पल्योपमसहस्रं तु ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्ग सागरोपमसञ्चितम् ॥२२९॥
'श्रीप्रियङ्करनृपो गुरूपदेशं श्रुखा 'विशेषधर्माभिग्रहान् जग्राह । पुनरुपसंगहर' स्तवगुणनाम्नायं पप्रच्छ । श्री-18| १ अत्र श्लोके-पादादि-अक्षरेण कथाकतुर्नाम-'जिनसूर' इति प्रकव्यते । २ क. अस्मिन् काव्ये कर्तु म । ३ क. -क्ष्मी । ४ क. विशेषात् ।
॥४५॥ ५ क. यात्राफलं। ६ क-अन्त्योऽयं श्लोकः । ७ क. शत्रुअये जिने दृष्टे । ८ क. राजा प्रियङ्करः। ९ क विशेषतो धमाभिग्रहपरो जातः । 18 १० क. स्तोत्र ।
0000000000000000OORE
000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116