Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-हाद्वितीया 'आह-यत्र प्रियङ्करो राजा तत्र सौख्य निरन्तरम् । तस्मिन् देशे च वास्तव्यं मुभिक्षं निश्चितं भवेत् ॥२०७॥|8| प्रभाविनी. स्तोत्र- तृतीया आह-अशोकनगरे राज्यं करिष्यति प्रियङ्करः । द्वासप्ततिश्च वर्षाणि स्वीयपुण्यानुभावतः ॥२०॥ ॥४३॥ तुर्या आह-प्रियङ्करस्य राज्येऽस्मिन् न भविष्यति कस्यचित् । रोग-दुर्भिक्ष-मारी-ति-चौर-वैरिभयानि च ॥२०९॥8|
IA! ततो देवाः पुष्पवृष्टिं चक्रुः । अशोकचन्द्रराज्ञापि स्वहस्तेन तिलकं कृतम्, प्रधान राजलोकैश्च प्रियङ्करस्य ।। 18|राज्याभिषेकः कृतः । प्रियङ्करस्याज्ञा सर्वत्राभूत् । पट्टे उपवेशितः । छत्रं धृतम्, अग्रे देवाङ्गना ननृतुः, प्रधान-18|
पुरुषा जहषुः, स्वजनास्तुतुषुः, पित्रादयस्तु पुपुषः, प्रियङ्कर नृपस्य देवतादत्तं राज्यं श्रुत्वा वैरिभूपा अपि प्राभृतक ४|वितेनुः, प्रजास्तस्य पुण्यप्रशंसां चक्रुः, देवा देव्यश्च स्वस्थानं जग्मुः। ततः सप्तमे दिने अशोकचन्द्रस्य मरणं ।। महाजातम् । 'प्रियङ्करराज्ञा स्वपितृसमानस्य राज्ञो मृतकार्याणि कारितानि । 'ततोऽशोकचन्द्रराज्ञः पुत्रस्य ग्रामग्रासादि
विभज्य किश्चिदर्पितम् । अधिकारिणो नव्याः स्थापिताः । ततो देशाः साधिताः । श्रीप्रियङ्करनृपस्योपसर्गहर-8| हस्तवगुणनादेवेहलोके सर्वाभीष्टकार्यसिद्धयोऽभूवन्, भाण्डागारे धनकोव्यो जाताः । यतः
उपसर्गहरस्तोत्र-गुणनात् कार्यसिद्धयः । भवन्ति भविनां पुंसां मित्रीयन्ते च शत्रवः ॥२१०॥ १ क. प्राह । २ क. सुखं । ३ क. तदने। ४ क. ततो नृपस्य मरण तहिने एव जातम् । ५ क. प्रियकरण। ६ के. तत्पुत्राणां । ७ क. 181
॥४३॥ सर्वेषां ग्राम-ग्रासादिचिन्तनकार्याय नव्या अधिकारिणः । ८ क. इहलोके एव । ९ क. भाविनां ।
०००००000000000000ogcocoooGOROoo0000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116