Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 94
________________ 18 तारकेऽस्ति । ततस्तमाकार्य राजा पृष्टवान्-एष प्रियङ्करस्तव किं स्यात् ? तेनाप्युक्तम्-मत्पुत्रः-तथैव सर्व प्रोक्तम्,]] 18|राज्ञा मानितं च । मन्त्री पाह-सर्वमप्यसत्यम् । एते धूर्ताः सन्ति । कुमारस्य पिता पासदत्तश्रेष्ठी, 'माता प्रि-18 यश्रीनाम्नी विद्यते-तावाकार्य प्रष्टव्यौ । राज्ञोक्तम्-तयोरेष पालकपुत्रो भविष्यति, किं पृच्छयते ? मन्त्री माह18|तथाप्याकार्यताम् । ततस्तो राज्ञा आकारितौ समागतौ प्रणामं चक्रतुः-प्राघूर्णको ग्रामस्थाविव पितरावुभा-|| विपि समानरूपी सदृशवचनौ सदृशवयसौ किमिव युग्मि नौ जातौ दृश्येते । राज्ञः, मन्त्रिणः, सभालोकस्य चाश्चर्य 8|जातम् । राजाऽऽह-मन्त्रिन् ! त्वयोक्तं सत्यं जायमानमस्ति, तावन्योन्य विवदेते पुत्रार्थम्-हे राजन् ! न्यायः सक्रियताम्, नो चेदन्यराजकुले यास्यामः । राजा मन्त्रिणं प्रत्याह-कापि बुद्धिश्चिन्त्या । स आह-सभायां पोड शगजप्रमाणा समचतुरस्रा शिलाऽस्ति, यत्र सार्थवाहाः प्राभृतं कुर्वन्ति, तां य एकेनैव हस्तेनोत्पाटयिष्यति, स] पिता-स पुत्रं गृहीत्वा यातु । ततो तिथिपित्रा सा शिला लीलयैकेनैव हस्तेनोत्पाट्य मस्तकोपरि छत्राकारेण । |धृता, सर्वेषां कौतुकं जातम् । मन्यूचे-एष न सामान्यः । राजाऽऽह-त्वं पिता न भवसि-दानवो वा, किन्तु 8 देवो वा, त्वं मानुषो न भवसि, विद्याधरो वा । स्त्रियोऽपि मानव्यो न स्युः, किन्तु देवाङ्गनाः, विद्याधर्यो। वा-कस्मादस्मान् विप्रतारयसि, स्वरूपं प्रकटीकुरु । ततः स देवो जातः, स्त्रियो प्यदृश्यीभूताः। हे राजेन्द्र 18 १क, अत्रास्ति २ क.को आकार्य पृष्टव्यौ। ३ क. नास्ति । ४ के. काऽपि बुद्धिः क्रियत.म् इत्यधिकम् । ५ क प्रगटी-1.६ क देवरूपो। 20000008000000000000OBO00000000000c ००००००500ooo coo0000000000BC Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116