Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-18वत्स! केन कारणेन 'रुष्टः ? चेदरुष्टस्तईि कुटुम्ब कथमकस्मादत्रागतम् । द्वितीया आह-एप मद्माता, तयाऽपि प्रभाविनी.
स्तोत्र- तथैवाऽऽलापनादि कृतम् । तृतीया आह-मम देवरः प्रियङ्करः । चतुर्थी पाह-एष मम वरः-विहास्यं मुखं वि॥४१॥ लोक्य स्थिता-लज्जा नम्रमुखी । सभायां सर्वेषां विस्मयो जातः । लोका वदन्ति-प्रियङ्करस्य कपटं प्रकटीभूतम् । यतः-18।
विद्यादम्भः "क्षणं स्थायी ज्ञानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान् मौनदम्भो हि दुस्तरः ॥१९९॥ ||
एके कथयन्ति, एतस्य 'पुरत्नस्य "पुण्यवतश्वौरदोषो लग्नः । तं केचित् प्रशंसन्ति, केचिनिन्दन्ति, केचित्प-18 हाश्चात्तापं कुर्वन्ति, केचिदैवमुपालम्भयन्ति, केचन तं हसन्ति, तथाऽपि स न कुप्यति । यतःवावाणा जण 'बुल्लणा नाह न कीजे रोस। नीके कापड पाय| चांगे मा माणस दोस (?) ॥२००॥ 8|
ततो" वृद्धा पाह-राजन्नेनं मत्पुत्रं मुश्च । राजा वक्ति, अनेन मदीयो लक्षमूल्यो हारो गृहीतः, कथं हैं। मुञ्चामि । वृद्धयोक्तम्-दण्डं समर्पयिष्यामि । राज्ञोक्तम्-यदि लक्षत्रयं दास्गसि, तदैवास्य मोक्षः । पुनः "साह-18| हालक्षत्रयं साधिकमपि दास्यामि, परमेतं मुश्च । राजा पाह-एतस्य पिता काऽस्ति ? वृद्धा २ वक्ति-स्वामिन्नु-8|
१ क. गृहाद् निर्गतः। २ क. नास्ति-एतत् । ३ आश्चर्यम् । ४ क पुण्यम् । ५ क. क्षण । ६ क. पुत्ररत्नस्य । ७ क. परोपकारिणः । 181 ८ क्र-पुस्तके-तु-यतः-शशिान खलु कलङ्क कण्टकः पद्मनाले जलधिजलम पेयं पण्डिते निर्धनत्वम् । स्वजनजनावयोगो दुर्भगत्वं सुरूवे धनः 8 18| वति कृपणत्वं रत्न (सर्व) दोषी कृतान्तः ॥ ९ क. बोलणा । १. क. राजानं स्त्रियः प्राह (हुः)। ११ क. सा प्राह । १२ परमेनं मुध।
ब
oooooo0000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116