Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
18/प्रभाविनी.
स्तोत्र
उपसर्गहर
नृपतिबहुमानं भोजनं च प्रधानं भवति 'धनगम्यं शुद्धपात्रेषु दानम् ।
हय-गज-नरयानं भावतो गीतगानं शमिह सुरसमानं पूर्वपुग्यपमाणम् ॥१८२॥8| ॥३८॥
प्रियङ्करस्य सर्वेऽपि मानं ददति । यतः "राजमान्यं धनाढयं च विद्यावन्तं तपस्विनम् । रणे शुरं च दातारं कनिष्ठो ज्येष्ठ उच्यते ॥१८३॥
ततः 'कियदिनैररिसूर-रणमुराख्यौ राज्याौ पुत्रावकस्माद्विपन्नी । राज्ञो महादुःखं जातम् । कस्यापि किमपि 18/चिन्तितं न स्यात् । यतः -
रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त ! हन्त ! नलिनी गज उज्जहार ॥१८४॥ 8| राजलोकस्यापि चिन्ताऽभूत् । राजा समायां नोपविशति, मन्त्री प्रबोधपति-शोकेन किं स्यात् ? देवा-18| यित्तस्य वस्तुनः सर्वेषामेष एव मार्गों वर्तते । अलं खेदेन । "सगरचक्रिगः षष्टिसहस्रपुत्राः, सुलसाभाविकाया
१ क. -ममानं । २ क. तीर्थयात्राविधानं । ३ क. सर्वोऽपि । ४ क. दत्ते । ५ क. राज्यमान्यं । ३ क. -द्भि। ७ क. हा मूलतः कमलिनी 18] ॥३८॥ 10. क. पुस्तके अधिका गाथा-एयं तं च तडागं गयघड बुडन्ति जस्स तीरस्मि । एसो विहिपरिणामी माझे मच्छ। खणिनि-एतत् तच्च 18| तटाकं गजघटा ब्रुडन्ति यस्य तीरे । एष विधिपरिणामो मध्धे मत्स्या खन्यन्ते ॥ ९ क. राजसभायां । १० क. यतः सगरस्य
00000000000000000000000000000000
00000000000000000000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116