Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-18 प्राप्तश्चिन्तयति-एष स्तवमहिमा, यद् यक्षः प्रत्यक्षो जातः । उक्तं च
प्रभाविनी स्तोत्र-8| उपसर्गहरस्तवनं यचित्ते स्फुरति सततमिह । भूत-व्यन्तर-यक्षाः प्रत्यक्षाः स्युर्नृणां तेषाम् ॥१७४॥ ॥३७॥ स यशोमत्या सह भोगान् भुङ्क्ते क्रमेण, तस्या यक्षकथनात् तथैव जातम् । सा वर्षे वर्षे पुत्र-पुत्री-युग्मं |
18|प्रसूते-द्वादशभिर्वर्षेः १२ पुत्राः, १२ पुत्र्यः अस्या जाताः । तेषां पुत्रादीनां लालन-पालन-रक्षण-स्तन्यपान-भोजन-18
दान-चिन्ताकरणादिना खेदं प्राप्ता । तेषां परस्परकलहकारणाद् अविनीतवाच्चोद्विग्ना सुखं न शेते, सुखं ना हाभुङ्क्ते । ततश्चित्ते चिन्तितवती-या वन्ध्याः स्त्रियो भवन्ति, तासां जीवितं संयोगसुख-भोजन-शयनादि श्लाध्यम् । कुर्कुटीवन्मया किं कर्म कृतम् । तेन कस्यापि निन्दा न कार्या । विशेषाद्देवता-गुरूणाम् । यतः'परनिन्दामहापापं न भूतं न भविष्यति । आत्मनिन्दासमं पुण्यं न भूतं न भविष्यति ॥१७५।। जो पव्वयं सिरसा भित्तुमिच्छे सुत्तं व सीहं पडिबोहइज्जा।
जो वा दए सत्ति-अग्गे पहारं एसोवमाऽऽसायणया गुरूणं ॥१७६।। चतुर्थी प्रिया यशोमती जाता। प्रियङ्करः प्रासादे प्रत्यहं देवपूजां करोति । एकदा तत्र श्रीपार्श्वनाथपूजा | ॥३७॥ __ १ क-पुस्तकेऽयं श्लोकः, दुर्गमश्चपाठवैचित्र्यात्-परनिन्दा-महापाप परपापान्यहो यतः । अकृत्यान्यपि लिखति तत्कालं जरतीयं यथा । २' य: 181 181 पर्वतं शिरसा मेत्तमिच्छेत् सुप्तं वा सिंहं प्रतिबोधयेत । यो वा दयेत शक्ति -अग्रे प्रहारम्-एषोपमा आशातना-गुरूणाम् । ३ क. नास्ति । .
oooo
So0Oooooooooooooooooooooooooz
धoooooooxo००००
Jain Education Internal lol
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116