Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 89
________________ उपसर्गहर-18/हे कुमार ! राज्ञः सकाशादध तव भयं वर्तते । पुनः साञ्चक-चौरवत्तव बन्धनं वर्तते इति कथयन्त्यस्ति । कुमारः|| प्रभाविनी. स्तोत्र- 18|समय' विष्कम्भितः दध्यौ-मयाऽन्यायः कोऽपि कृतो न', राज्ञोऽपराद्धं नास्ति, अथवा राज्ञो मनः को वेत्ति?। यतः॥३९॥ अग्निरापः स्त्रियो मूर्खाः सर्प-राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥१८९॥ काके शौचं घतकारेषु सत्यं सर्प शान्तिः स्त्रीषु कामोपशान्तिः। ___ क्लीवे धैर्य मधपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा? ॥१९०।। अथवा दुर्जनविलसितं भवति । यतः "तं नत्यि घरं तं नत्थि राउल देउलं च तं नत्थि । जत्थ अकारणकुविआ दो तिन्नि खला न दीसंति ॥१९१॥[१] बज्झइ वारि समुद्दह बज्झइ पंजरि सींह जई । बद्धा कुणे कहिउँ दुज्जणकेरी जीह ॥१९२।। मुधा विकल्पेन दोष एव स्यात् । राजैव छलान्वेषी किमप्युक्त्वा दण्डयिष्यतीति तत्रापि कोपः व्यर्थः स्यात् ।यतः| "दुल्लहजणम्मि पिम्म खले सुमित्ती (मुमई) जडम्मि उवएसो । कोवो असमत्थजणे निरत्थो नत्यि संदेहो ॥१९३॥8 १ क, मनसि। २ क. नास्ति । ३ क. कोऽपि। ४ क. -ाः । ५ तद् नास्ति गृहं तद् नास्ति राजकुलं देवकुलं च तद् नस्ति। यत्र.8 ॥२॥ 181 अकारणकुपिता द्वौ त्रयः खला न दृश्यन्ते ॥ बध्यते वारि समुद्रस्य बध्यते पञ्जरे सिंहो यदि । बद्धा केन कथिता दुर्जनस्य जिह्वा ॥ ६ क. राजा चेत् 18 ..दुर्लभजने प्रेम खले सुमैत्री (सुमतिः) जडे उपदेशः। कोपोऽसमर्थजने निरर्थको-नास्ति संदेहः । 00000000000000000000 000000000000000000000000 0000000 Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116