Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 49
________________ ००० उपसर्गहर-हतदा वरम्, अयमवसरो वर्तते । यतः 18/प्रभाविनी. स्तोत्र-18 'अवसर जाणी उचिअ करि, अवसर रेलही म भूल्लि। चार वार तुं जाणजे, अवसरि लहिसि न मूल्लि ॥८०॥|8| ॥१९॥ 'करचलुअपाणिएण वि, अवसरदिन्नेण मूच्छिओ जियइ । पच्छा मुआण 'सुंदर! घटसयदिनेण किं तेण? ॥८१॥8| तासां ‘पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठ्याह-प्रिये ! तासां किं गौरवं क्रियते ? तासामुपरि कः स्नेहः? | 18ताभिर्यथा कृतं तथा करिष्यामि। उक्तं च-- कृते प्रतिकृतं कुर्यात् हसिते हसितं क्रियात् । त्वया मे लुचितौ पक्षौ मया ते मुण्डितं शिरः ॥८२॥8 पत्न्याह-उत्तमानामपकारकृतेऽपि गौरवकरणमेव युक्तम् । यतः पछेहे दीठे छेह उहीआ म दाखि(पि)स आपणुं । करि बहुतेरो नेह ओछा ते, "उमटसे ॥८३|| "कृतघ्ना बहवस्तुच्छा लभ्यन्तेऽत्र कलौ जनाः । कृतज्ञा उत्तमाः स्तोका अपकारे हितङ्कराः ॥८४॥ 8 १ अवसर ज्ञात्वा उचितं कुरु अवसर लब्ध्वा मा भ्रश्य । वारं वारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन। २ क. लहिय। ३ क भूलि । ४ क. गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि । ५ कर चुलुकपानोयेनाऽपि अवसरदत्तेन मूर्छितो जीवति । पश्चाद् मृतानां सुन्दर ! घट ॥१९॥ 18| शतदत्तेन किं तेन ? । ६ क. सुंदरी। ७ क. तस्स-क-पुस्तके अनयोर्गाथयोर्व्यत्ययक्रमः । ८ क. निजपुण्य- । ९ क. 'कः कोपः ?' अधिकम् । 18१० क. हिंसिते प्रतिहिसितम् । ११ क. छेहइ। १२ क. दीठि। १३ क. हिआ। १४ क दाषसि । १५ क. करे। १६ क. बहुतेरे । १७ क. उमेटसइ । १८ क्षये दृष्टे क्षयं हृदय ! मा दर्शय आत्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उपसिध्यन्ति । १९.क. 'अन्यच' इत्यधिकम् । 00000000000000000000000000000000000 For Private & Personal Use Only www.jainelibrary.org Jain Education Interat

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116