Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
शरीरं भनक्ति, पुरुषस्त्रीणां परस्परं वेषपरावर्त करोति । तदा धनदत्तेनाऽचिन्ति-लक्षधनव्ययोऽस्मिन्नावासे कृतः,हूँ| 18|स मुधा गतः । धनदत्तश्चिन्तातुरो बहिरे 'उट्टलके उपविष्टः, प्रियङ्करेण दृष्टः, श्यामसुखत्वात् पृष्टश्च । श्रेष्ठिना प्रोक्तम्-8|
चिंता दहइ सरीरं रोगप्पची य चित्तविन्भमो। चिंताए दुबलतं सहाणं होइ निण्णासो ॥१४०॥ 8 कुमारेणोक्तम्-किं चिन्तया? यतः-- 18] जे चिअ विहिणा लिहिअंतं चिअपरिणमइ सयललोअस्स । इति जाणिऊण धीरा विहुरे विन कायरा हुंति ॥१४१॥gi
तथापि चिन्तां त्वं कथय । तेन स्वगृहस्वरूपं प्रोक्तम् । कमप्युपायं यदि वेत्सि तदा कुरु । त्वं धर्मवानसि,8| ४/परोपकार्यसि, यतः -
"विरला जाणंति गुणा विरला पालन्ति निद्धणे नेहं । विरला परकज्जकरा परदुक्खे दुक्खिया विरला ॥१४२॥18॥ . प्रियङ्करः माह-अत्रोपायकरणे दिनाष्टकं लगति, अधुना तु मम कार्यमस्ति । इभ्य आह-उत्तमाः ।।
१ क. भाषायाम-ओटले। २ चिन्ता दहति शरीरं रोगोत्पत्तिश्च चित्तविभ्रमः, चिन्तया दुर्बलत्वं सुखानां ( शुभानां ) भवति निर्णाशः ।। ३ क. निदानासो अब्भुक्खा य (निद्रानाश:-अबुभुक्षा च)। ४ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा 8 विधुरेऽपि न कतरा भवन्ति ॥ ५ विरला जानन्ति गुणान् विरला: पालयन्नि निर्धने स्नेहम् । विरलाः परकायकराः परदुःखे दुःखिता विरलाः ॥
६ क.न। ७क. स्व-1८ क.-स्तु ।
उपस० १६
0000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116