Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
Ofoo00000
महा गाथा वाकया। आमत्रागत एवमनास्मि । अबार्थे : शपथान् करिष्यामि । 'यदि लोभं करिष्यसि.8| 18 मत्मियामपलपिष्यसि, तदा तव ब्रह्महत्यां दास्यामि' इत्याकर्ण्य कुमारो भीतो विषण्णः श्यामवदन' सपभत ।।
रित्ते दथ्यौ-कोऽपि विद्यासिद्धो दुष्टो रूपपरावर्त कृत्वा पियां गृहीला मतः । बा किं करिष्यते । द्विना "क्तिहालियं छात्वैवः यास्यामि-इति निर्णयः कृतः। तस्यैकदिनं जातम् । स्वजना मिलिनाः प्रोचुः-प्रियङ्करस्य महानिअपयाँसो जातः, कदाचिद् वृद्धा अपि विपर्यस्यन्ति । 'किं देवविल सितम् ? किं वा दुष्टजनविलसितम् ? कि कर्म-है।
विलसितम् ? किंकर्त्तव्यतामूढाः ‘सञ्जाताः । कुमारः पाह-दिन ! यदि स्वस्पियामहं जानामि, अपलपामि वा|8| ४ानदा शपथान् करोमि । यथा18 जीवहिंसाकृतो येऽत्र, वर्तन्ते कूटभाषिणः । तत्पापं मेऽस्तु चेत् त्वस्वी मयाऽपलपिता भवेत् ॥१५६॥ 18|
परकीयं धनं येऽत्र मुष्णन्ति पुरुषाधमाः । तत् पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥१५७।। । | प्रकृतघ्ना ये च विश्वास-घातकाः पारदारिकाः। तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥१५८॥ 18
१ क. नास्ति । २ क. हृदये । ३ क. स्त्रियं । ४ क. एकं लङ्घनं। ५ क-पुस्तकेऽधिकोऽयं श्लोकः-उक्तं च-रामो हेममृगं नवेति
पो-याने यनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्रार्जुने। युते भ्रातृचतुष्टयं च महिी धर्मात्मजो दत्तवान् प्रायः सत्पथ्षोऽ18 नसमये बयाः परित्यज्यते ॥ ६-७ क. नास्ति । ८ क. जाताः । ९ क. स्त्रियमहं । १० क. पत्नी ।
2OOORO0000000
For Private & Personal Use Only
www.jainelibrary.org
Jain 790 481
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116