Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 82
________________ यितं प्रत्युतानर्याय स्यात् । कुमारेण सत्यं मानितम् । अथ ममैकमेव कार्य 'कुरुध्वम्-यदि मन्त्रिपुयाः प्रती-8| कारोपायं न करिष्यसि, तदाकर्योपचारं न करिष्यामि इति विप्रेणोक्तम् । कुमारः प्राह-प्रतिज्ञातं न मुश्चामि ।। हाद्विज आह-अस्या निर्गुणायाः कटुकनिहाया आदरः सतां न युक्तः । कुमारः पाह-सद्भिर्यद्वचनमुक्तं तदुक्त-18 18मेव हस्तिदन्तवत् । यत आह18| "गुरुआ न गणति गुणे पडिवन्नं निग्गुणं पि पालंति । अहला सहला वि तरू गिरिणा सीसेण बुझंति" ॥१६३॥ "दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतां प्रयाति नह्याश्रितेषु महतां गुणदोषचिन्ता" ॥१६४॥ "अद्यापि नोज्झति हरः किल कालकूटं कूमो बिभर्ति धरणी किल चात्मपृष्ठे । ___ अम्भोनिधिर्वहति दुःसहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति" ॥१६५॥ ततस्तेन प्रियङ्करेण पृष्टम्-अस्या अज्ञाया अबलाया बालाया उपरि तव किं वैरं वर्तते ? येन त्वं पीडयसि | विधाबलेन एनामुपक्षयसि । यतः-- "तृणोपरि कुठारः किं मृगे सिंहपराक्रमः । कमलोत्पाटने हस्तो कदक कीटिकोपरि " ॥१६६।। कुरु। २ गुरवः न गणयन्ति गुणान् प्रतिपन्नं निर्गुणमपि पालयन्ति । अफला: सफला अपि तरवः गिरिणा शीर्षेण उद्यन्ते ॥ Donco0OOHOOळ Oooooxgooxoxoxx Jain Education Internallo For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116