Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर
स्तोत्र
॥३५॥
धर्मनिन्दी पङ्क्तिभेदी निद्राच्छेदी' कलेः करः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥ १५९ ॥ स्वस्त्रियं ये परित्यज्याऽन्यत्र कुर्वन्ति ये रतिम् । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽलपिता भवेत् ॥ १६०॥ कलत्रद्वितये स्नेह - विभागं येऽत्र कुर्वते । तत्पापं मेsस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥ १६९॥ कूटसाक्षी परद्रोही पितृद्वेषी कुबुद्धिदः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपल पिता भवेत् ॥ १६२ ॥
द्विजः प्राह - क्रूरकर्मणां शपथान् न मन्ये । कुमारो वक्ति तर्हि सर्व धनं गृहाण | विम' आह - अपरं किमपि न गृह्णामि, मदीयं वस्तु समर्पय। कुमारो वदति - कूटकलङ्के सर्वथाऽहं प्राणान् त्यक्ष्ये- इत्युक्त्वा खड्गे हस्तं क्षिपति । तावता विप्रेणोक्तम् - साहसं मा कुरु । चेद्यत्कथितं करोषि तदा स्त्रियं न मार्गयामि । कुमारो हृष्टः प्राह - यत्किञ्चित्कथयिष्यसि तत्सर्वं करिष्यामि एते साक्षिणः । कुमारेण प्रोक्तम्- गृहं त्यक्त्वा देशान्तरे | यामि, उत द्वादश वर्षाणि वने तिष्ठामि किमु पृथिवीं भ्रमामि ? अथवा यावज्जीवं तव दासो भवामि । द्विजः माह - अलं च विस्तरेण । त्वया सर्व कथितमस्ति तत्सर्व कार्य कुरु । तत्रापि धूर्त्तेन वाचा छलितः, यदा कर्म न स्यात् तदा माध्वरं वक्रं स्यात् । स कुमारो विमपादयोर्लनः । ततस्तेनोक्तम् - विमृश्य प्रोच्यते,
Jain Education International
अमृष्टक
१ क. पक्षपाती झटके। २क. आह । ३ क. मन्यते । ४ क. कुमरो । ५ क. स । ६ क. धनं। ७ क. मत्कथितं । ८ क. साक्षिणः के ? तेनोक्तम्- पञ्च । तस्मात् सद्भिर्यद्वचनम् उक्तम्, तदुक्तमेव अस्ति देववत् । ९ भाषायाम् - पाधरुं ।
For Private & Personal Use Only
प्रभाविनी.
॥३५॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116