Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-हामध्ये प्रवहणगमनेन, ब्रुडनभयेन च जीवितसंशयः स्यात् , तेन धनेनोपार्जितेनापि किं फलम् । उक्तं च- ह प्रभाविनी. स्तोत्र-18| "शत्रूणां प्रणिपातेन धर्मस्यातिक्रमेण वै । अतिक्लेशेन ये अर्था-स्ते अर्था मा भवन्तु मे ॥१५४।। ॥३४॥ हे कुमार ! परदुःखकातरत्वेन तत्र न गतः । अत्र युष्मादृशा भाग्यवन्तः सन्ति, तदाधारण स्थास्यामि--8
इत्युक्त्वा स्त्रियं गृहीला गतः । ततः कियद्भिर्मासैः स ब्राह्मणो निजपियामिलनोत्कः' सप्तगजप्रमाणं महाकाय 81 18/पर्वतपायं गजेन्द्र सिंहलद्वीपाल्लात्वा प्रियङ्करगृहे प्रवरः समागतः । कुमारस्याशिषं दत्वोपविष्टः । अहो कुमार! ४/परोपकारकर ! त्वत्मसादात् गजादिधनमुपाय क्षेमेगागतः । अग्रतनदिनाद् य जीव्यते स ता प्रसादः । मम शिरसि | हानव भारश्चटितः । कथमथ प्रत्युपकारं करिष्यामि ?। 'अथवा तवैतत् पुण्यं भवतु । ' अथ मम पत्नी समर्पय 8 माइति श्रुत्वा वजाहत इव कुमारः पोचे-खमेव प्राग् गृहोला गतः, पुनः किं मायसि ? समाभिन्नानानि लया/8|
|पूरितानि । अथ किं झगटकं कुरुषे । ज्ञातं ज्ञातम्-द्विना एवंविधा एव दाम्भिका धूर्ता भवन्ति । द्विजः माइ-181 BI कुमार! यथा तथा मा वद ! दाम्भिका वणिज एव स्युः । यतः
"त्रिदशा अपि बच्यन्ते दाम्भिकैः किं पुनर्नराः। देवी यक्षश्च वणिजा लीलया बञ्चितावुभौ" ॥१५५॥
१ क. -सुकः । २ क. प्राधरः । ३ क, कुमर ! । ४ क. नास्ति । ५ क. चटितः । ६ क. नास्ति एतत् वाक्यम् । ७ भाषायाम्-झगडो-कोश। 81 ८ क. नास्ति । ९ क कुमर ! | १० क. भवन्ति ।
DOOOOOOOOOGoooooooooooo
॥३४॥
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116