Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
8|दीनि कार्याणि कारयितव्यानि, भोजनं देयम् । ताग्विधस्वजनाभावादन्यत्र विश्वासो' नहि, तदुत्तमस्य तव पार्श्वे|४| 18|मुक्त्वा मम गमने निश्चिन्तता स्यात्। कुमारः प्राह-अत्र स्वगोत्रीयान् स्वजातीयान् भलाप्य कस्मान्न मुश्नसे? ||8|
द्विज आह-मम मनः क्वापि न मनुते । उत्तमखिय उत्तमगृहे एव स्थाप्याः। तेनेदं मत्कार्यं कुरु । कुमारः |
पाह-मनो विनाऽपि तव बहु कयनेन परोपकाराय स्थाप्यमानाऽस्ति । कार्य कृत्वा शीघ्रमत्रागच्छेः । द्विजो हृष्टः | 18|पुनरूचे-'काश्मीरवास्तव्यः, काश्यपगोत्रम्, कामदेवपिता, कामलदेमा ता, केशवनामाऽहम् , करपत्रकहस्तः, काषा
ायिकवस्त्रः, इति सप्तभिः ककारैर्योऽभिज्ञानानि पूरयति, तस्यैषा स्त्री अर्पणीया, इत्युक्त्वा विप्रचलितः । कुमा-18| धारणाऽऽशीर्वचनमुक्तम् | तव वर्मनि वर्त्ततां शिवं, पुनरस्तु बरितं समागमः । अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥१५३॥ ___ यदा समागमिष्यसि स्वयं तदैवा पयिष्यामि-इति निश्चयः कृतः । दिनत्रये जाते तद्रूपः, तद्वयाः, तद्वणः ।। |तन्नामा, तत्ककारायभिज्ञानपूरकः तद्वचनः, तादृगलोलनयनः, तादृग्मुखो विप्रः समागतः । कुमारेण वादितः। Bास-त्वं शीघ्रमेव कस्मादागतः ? तत्र कस्मान्न गतः ? स आह-स्वजनैर्वारितः । शकुनाभावस्तु जातः । समुद्र-18
१ क. विश्वासानहत्वात् । २ क. स्ववर्गीयान् । ३ क. प्राह । ४ क. मन्यते । ५ क. -मागच्छेः । ६ क. क शीवास्तव्यः । ७ क. -त्रिका४] हस्ते । ८ क. वर्ततात् । ९ क. नास्त्येतत् १० क. विहगा (अ) भव्याश्च जाताः, अधिकम् ।
00000ORO0000000000OORORo0000000000
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116