Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 77
________________ उपसर्गहर-8न्तरी समागतः । आशीर्वचो' दत्त्वोपविष्टः । प्रियङ्करः प्राह-अहो ! ब्राह्मण ! किमर्थमत्रागतोऽसि ? स माह-हे/8/प्रभाविनी. स्तोत्र- 18/सत्पुरुष ! । त्वत्सदृशं कार्य किमपि वर्तते । कुमार ऊचे-तर्हि त्वं कथय, यदि सेत्स्यति तदा करिष्यामि । द्विजः।। ॥३३॥ पाह-पार्थनां तदा करोमि, यदि पार्यनाभङ्गं न करोषि । यतः " परपत्थणापवन्ने मा जणणि ! अणसु एरिसं पुत्तं । मा उअरे वि धरिज्जसु पत्थण'भंगो को जेण" ॥१५२॥ ४ 18 पुनस्त्वं परोपकारी श्रुतः । सतां परोपकार एव सारः । परोपकारः धर्मतरोबीजम् इत्यादि वहक्त्वा द्विजेना स्वकार्य तस्याने प्रोक्तम्-अहो उत्तम! शृणु-सिंहलद्वीपे सिंहलेश्वरो राजा, तेन यागो मण्डितोऽस्ति । तत्रोधापने सर्वेषां8 द्विजानां लक्षमूल्यं हस्तिनां दानं दास्यति । तेन तत्र यास्यामि । त्वत्पाघे स्वप्रियामोचनायाऽऽगतोऽस्मि । यावदह है। तत्काय कृवात्राऽगच्छामि, तावत् त्वं मत्प्रियां रूपलावण्यवतीं स्वगृहे स्थापय-जलानयन रन्धन दधिवि लोडना . १ क. आशीर्वचनानि । २ क. प्रार्थितं । ३ क. पवणं ( प्रवणं । ) ४ क. जणेसु । ५ क. पत्थिअ-- । ६ परप्रार्थना-प्रपन्नं मा जननि ! जनय ईदृशं पुत्रम् । मा उदरेऽपि धर पार्थनाभङ्गः कृतो येन ॥ ७ क-पुस्तके इदं पद्यम्-यत:-"क्षेत्रं रक्षति चश्चा सौध लोलोत्पटी करणाद् रक्षेत् । दन्ता18| स्तु (दन्तात्तणं ? ) नरप्राणान् नरेण किं निरुपकारेण?"। ८ क. अधिक मदम्-यत:-"किं किं न कयं को को न पत्थिओ कह कह न नामिअं सीसं ? । दुब्भर उअस्स कए किं न क्यं किं न कायध्वं । कि कं न कृतं कः कः न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् ? । दुर्भर-उदरस्य कृते ४] किं न कृतं किं न कर्तव्यम् । ९ क. तेन । १० क. -विलोना-। 000000ooooo 0000ooc oooooooooooooo 18/1३३॥ DooooOOK ooooo Jain Education Internal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116