Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 70
________________ Pooooo रात्रेश्चतुषु यामेषु दृष्टः स्वप्नः फलपदः । मासैदशभिः षड्भिः त्रिभिरेकेन च क्रमात् ।।१३५।। तच्छुत्वा 'देवतावागपि सत्या' इति हृदि ज्ञात्वा पासदत्तश्रेष्ठी हलः । पण्डितः पाह-मदुक्तं' सर्व सत्यम्, 18| |सर्वज्ञोक्तशास्त्रस्य प्रामाण्यात् । पुनः पण्डित ऊचे--तेनैव मया त्वत्पुत्रस्य पुत्री दीयमानाऽस्ति । श्रेष्ठिना मानितम् ।।8। शुभलग्नं विलोक्य श्रेष्ठिना स्वपुत्रः पण्डितपुत्र्या सह महामहोत्सवेन पाणिग्रहणं कारितः । धन-स्वर्णादि 8| दत्त्वा, हस्तमोचनादि कृत्वा स्वावासे सप्रियः प्राप्तः। जैनब्राह्मणपुत्री सोमवती द्वितीया प्रिया जाता ।। अन्यदा तद्गृहासन्ने पातिवेश्मिको धनदत्त व्यवहारी कोटिस्वामी वसति-दाने, माने, चातुर्यौदार्येषु, बुद्धौ | प्रथमः,' तस्य कीर्ति-गुणाश्च सर्वेऽपि सन्ति । तस्य धनश्री यर्या । जिनदास-सोमदासनामानी पुत्रौ । पुत्रिका-|| श्वतस्रः सन्ति । धनदत्तेन नव्यावासकरणाय मुहूर्त गृहीतम् । प्रथमं शुभदिने भूमि शुद्धां विधायाऽऽवासः कार यितुमारब्धः वास्तुयुक्तः । यथादुःखं च देवताऽ सन्ने गृह हानिश्चतुष्पथे। धूर्ताऽमान्यगृहाभ्यासे स्यातां सुत-धनक्षयौ ॥१३६॥ 5000000000000000000000000000000000 30000 1 क. रात्री। २ क. त्वदुक्तं । ३ क. कारणेन । ४ क. नामा। ५ क. अधिकमिदम्-यशस्वी, मनस्वी। ६ क. -णांश्च सर्वोऽपि वक्ति, यतः- द.नेन रईते कतिः, लक्ष्मी: पुष्येन ६ते। नयेन पुनविद्या गुणाः सर्वे कितः । कभूमि शखिं । ८ क. देवकुलासन्ने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116