Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
उपसर्गहर-18ततः प्रियश्रीः प्रियं पाह-यूयमेव स्वयं गच्छत, तदनु श्रेष्ठो तुरङ्गमे चटित्वा स्वयं निमन्त्रणाय तद्गृहेऽगमत् ।। प्रभाविन.
स्तोत्र- 8|तुरङ्गमवस्त्राधाडम्बरं दृष्ट्वा ताः प्रतिपत्तिं चक्रुः । श्रेष्ठी स्वप्रियास्वजनान् बहुमानपूर्वकमाकार्य समागतः । सर्वेषामतिथीनां ॥२०॥ स्वस्वजनवर्गेभ्यः पतिपत्तिमादरं च कारयामास । यतः
पानीयस्य रसः शैत्यं, भोजनस्यादरो रसः। आनुकूल्यं रसः स्त्रीणां, मित्रस्य वचनं रसः ॥८६॥
सर्वेषामुत्तारका' दत्ताः । तुरङ्गम-वृषभादीनां गुड-घृत-खाण-चारिप्रमुखं दापयामास । भगिनीनां प्रियश्री 8/प्रतिपत्रिं कुर्वती कथयति-अब मम गृहे भवदागमनेन हो जातः । भगिन्यो गृहाडम्बसदि दृष्ट्वा हृदये वि-18 समयं चक्रुः। परं पुरुषभाग्ये को विस्मयः ? यत उक्तम्
दाने तपसि शौर्ये च विद्यायां विनये नये । विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥८७॥ ___ ततः श्रेष्ठी भोजनावसरे सर्वस्वजनानां स्थाली-वर्तुलिकादि मण्डयित्वा शर्करापानीयं पूर्व परिवेषयामास । सन्मानं चके। प्राप्ते च भोजनावसरे न ना देशाऽऽपाता-टपूर्व-संस्का-वस्तुपरिवेग बहुमानपूर्व भोजनमद यि । ताच अत्यनं तुमः। यत:
|॥२०॥ 18| न मिष्ठा शर्करा लोके नाऽमृतं न च गस्तिनी । इष्टमिटता लोके भोजनं मानपूर्वकम् ॥ कियद्भिर्दिनैर्महोत्सो अतिक्रान्ते नानाऽऽभरण-दुकूलप्रदानेन 181 सत्कृताः, अद्विनाविवेकवचनकातुनी-चमत्कृता परस्परं वदन्ति स्प-एवाऽपि बी वर्तते इति, अतः परं सदृशः । १.सवायत्र-
-
200008100000000000000000000000000
0000000000000000006003800000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116