Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 65
________________ उपसर्ग हर स्तोत्र - I एला तिक्तोष्णलघ्वी स्यात् कफ - वायु - विषमणुत् । बस्ति - कण्डूरुजो हन्ति मुख - मस्तक शोधिनी ॥ १२१ ॥ द्वितीयदिने समाधिः सम्पन्नः । राजा सभायामुपविष्टो वक्ति - सिद्धवचनं सत्यं जातम् । ततो 'मन्त्री॥ २७ ॥ १ श्वर - स्वकुटुम्ब - स्वजनादीनाकार्य्यं राजा विचारं करोति । एष कुमार आत्मभाग्येन जनैरानीतः । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमतीनाम्नी दीयते, यदि कुटुम्बस्य चित्रे आयाति । पचादेव आत्मनां ४ सुखकारी स्याद् - आत्मसन्तानिनोऽपि 'सुखिनः स्युः । ततः सर्वैरप्युक्तम् - युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां तस्याऽनिच्छतोऽपि कन्यायाः पाणिग्रहणं कारितम् । धन- 'तुरंग - वस्त्रादि दत्तम् । आवासे स्थितः मियासहितश्चिन्तयति - एष सर्वोऽपि ' उपसर्ग हरस्तवमहिमा । यतः - सम्पदो विपदः स्थाने खो (पो) डकेऽत्र 'विवाहकः । अपमानपदे मानं सर्व पुण्यफलं त्विदम् ॥ १२२ ॥ ततः भियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री अशोकपुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् । " कुमारं सवधूकं दृष्ट्वा पितरौ हृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता । कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येव करोति विनीत ७ क स्तवन । ८ क पाणिग्रहणं च Jain Education International १ क-न्त्रि- २ क कुमर । ३ क. कन्या । ४ क ष ५ कपि ६ क तुरंगम खोडके । ९ क. कुमरं । १० क. जातम् । ११ क कुमरः । For Private & Personal Use Only प्रभाविनी. ॥२७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116