Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
18/प्रभाविनी.
उपसर्गहर-कथयामि । राजाऽऽह-त्वं वद । ततः स पाहस्तोत्र-8 मोक्षकाः मण्डकाः पञ्च घृत-खण्डा-विमिश्रिताः । मुद्ग-माषवटी चैत्र तक्र ताम्बूलकं तथा ॥११६॥ ॥२६॥ एषः श्लोकः पठितः । राज्ञा मानितम् । केनचित् किंचित् सभामध्ये प्रोक्तम्-चूडामणिका गतवाती जान-18|
18/न्ति, न पुनरागामिकीम् । भूयो भूपेन पृष्टम्-अहमद्य किं भोजनं करिष्यामि ? सिद्धेनोक्तम्-मुद्गपानीयम्, तदपि ।
सन्ध्यायाम् । राज्ञोक्तम्-इदमप्यसत्यम्' । मम शरीरे भृशमारोग्यं वर्त्तते, ज्वरादि किमपि नास्ति-अथवाऽधुनैव सर्व 8| ४ज्ञास्यते । समालोकस्य विस्मयो जातः । सिद्ध आह-यदि स्वामिन् ! तत् सत्यं मिलति, तदाऽनेनाभिज्ञानेनाऽस्य । प्रियङ्करस्य राज्यं भविष्यति-इति ज्ञेयम् । नृपः प्राह-तत् कस्मिन् दिने ? सिद्धः पाह
माघमासे सिते पक्षे पूर्णायां गुरुवासरे । पुष्ये प्रियङ्करो राजा भविष्यति न संशयः ॥११७॥ राज्ञा-तत्क्षणात् प्रियङ्करो मोचितः, स्वगृहे भोजितः, । सार वखैः सत्कृतः । यत:केक पड-पगि लह लहे के कंचन नीराशि । रायमांन केता लहे के न लहे साबासि ॥११८॥ 18 ततो राज्ञा स्वपार्चे स्थापितः । बहीं वेलां सिद्धेन सह गोष्ठी कृत्वा सभा विसर्जिता। राजा गृहमध्ये | ॥२६॥
१ क. इदमसत्यम् । २ क. तु । ३ ये पादे पतन्ति ते पादपातिनः, भाषायाभू-पडपागे। ४ क. सि। ५ क. 'यतः-सर्वत्र वायसाः MORE पर्वतरितः शुकाः । सर्वत्र सुखिना सौरूपं दुःखं सर्वत्र दाखिनाम्-इत्यधिकम् ।'
3000OOOOO000000000000000000000000
OOOOOOOOOOOOOOOOG
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116