Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
P8I'समागतः, दन्तधावनं कृतवान् । ततः स्नानं कृतम्, तावताऽकस्माच्छिरोतिर्माता। रसवतीकारकाः कथयन्ति-18|
राजन् ! भोजनाय माग उत्सरो जातोऽस्ति, "पादाऽव(व)धार्यताम् । राजा माह-भोजनं क्षणान्तरे करिष्यामि, 18| मम शिरो 'दुःख्यमानमस्ति । पुनर्मुखे पित्तेनाकस्मात् कलमलो जातः-सनत्कुमारचक्रिवत् । पल्यङ्के ततः 8सुप्तः, निद्रा समागता । सन्ध्यायामुत्थितः, तथापि तादृग् वपुष्पाटवं नास्ति । मन्त्री तदाकर्ण्य तत्रागतो वक्ति-8| सर्वथा लङ्घनं न कार्यम् । यतः
ज्वरेऽपि लानं नैव कर्त्तव्यं युक्तिलङ्घनम् । ये ‘गुणा लङ्घने प्रोक्ताः ते गुणा लघुभोजने ॥११९।। 'तेन मुद्गपानीयं ग्राह्यम् । यतःत्रिदोषशमनं हृद्यं रेचकं गात्रशोधकम् । शुद्धं च नीरसं तिक्तं मुद्वारि ज्वरापहम् ॥१२०।। ततो राज्ञा रुचिं विनापि मुद्गपानीयं भेषनवद् गृहीतम् । वैद्येनोपरि शिरोति-पित्तशमनी एला समर्पिता। यतः-18 १ क. गत्वा । २ क. अस्मात् । ३ क. अथ धान्य-सूपकारकाः। ४ क. भाषायां पधारो' इति यः शब्दः सम्मानसूचकः श्रूयते, सोऽस्यैव विकारः । ५ क -ध्य-। ६ क-पुस्तके गाथेयभधिका-उक्तं च -थोवेग वि सप्पुरिसा सणकुमारु व्व केइ बुज्झन्ति । देहे खंणपरिहाणि जं किर देवेहि से कहियं-स्तोकेनापि सत्पुरुषाः सनत्कुमार इव केचिद् बुध्यन्ते। देहे क्षणपरिहाणिः यत् किल देवैः तस्य कथितम् ॥ ७ क. युक्त-। ८ क. लङ्कने ये गुणाः प्रोक्ताः । ९ क. ततो। १० क. मर्शनं । ११ क. नम्। १२ क. शुष्कं ।
00000000000000000000OOLOO0000000000
000000000000000000000000000000000
--
उपस. १४18
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116